SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २३४ * * भा. भवणवइवाणमंतरजोइसवासी विमाणवासी य । सविड्डिय सपरिसा चउब्विहा आगया देवा ।।६४।। भा. देवेहिं संपरिवुडो देविंदो गिन्हिऊण तित्थयरं । नेऊण मंदरगिरि अहिसेयं तत्थ कासीय ।।५।। भा. काऊण य अभिसेयं देविंदो देवदाणवेहिं समं । जणणीइ अप्पिणित्ता जम्मणमहिमं च कासीय ।।६६।। नन्दीश्वरे स्वर्गे च । देवा वैमानिकज्योतिष्काः । दानवा भुवनपतिव्यन्तराः । अथ यद्देवाः प्रभोर्माङ्गलिक्ये कुर्वन्ति तदाह - भा. खोमं कुंडलजुयलं सिरिदामं चेव देइ सक्को से । मणिकणगरयणवासं उवच्छुभे जिंभगा देवा ।।६७।। क्षौमं देवदूष्यम् । श्रीदामाऽनेकरत्नखचितं दृष्टिसुखदं पालनकगेन्दुकप्रायम् । 'उवच्छुभे' उपक्षिपति । भाष्यकरोऽपीदमाह - भा. वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरण्णं रयणाणि य तत्थ उवणिति ।।६८।। वैश्रमणवचनप्रेरितास्ते तिर्यग्जृम्भकास्तिर्यग्लोकव्यन्तराः । 'कोट्यग्रशः' कोटिपरिमाणतो हिरण्यमघटितं स्वर्ण रत्नानि चोपनयन्ति । . सिद्धार्थश्च प्रगे ज्ञात्वा पुत्रजन्ममहोत्सवम् । अचीकरनिजे देशे जगजनितविस्मयम् ।।१।। द्वादशे चाहि नामास्य वर्धमान इति व्यधात् । जन्मतोऽपि यतोऽमुष्य राज्याचं सर्वमेधत ।।२।। वृद्धिद्वारमाह - आ.नि. सामायिकनिर्यक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता। गाथा-४५८ भा. गाथा६४-६८ २३४ * * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy