________________
आवश्यकनिर्यक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२३३
संज्ञी चासौ गर्भश्च संज्ञिगर्भः । गर्भस्थाः सर्वेऽपि संज्ञिन एव भगवांस्तु त्रिज्ञानसमग्रत्वात् विशिष्टसंज्ञावानित्येतद्विशेषणम् ।। भा. अह सत्तमंमि मासे गब्भत्थो चेवऽभिग्गहं गिन्हे । नाहं समणो होहं अंबापियरंमि जीवंते ।।५९।। अथ गर्भादाराभ्य सप्तमे मासे मातापित्रोरत्यन्तं गर्भप्रयत्नकरणेन स्नेहातिरेकं विज्ञायाभिग्रहं गर्भ एव जग्राह । स च स्पष्टः । अथ जन्मद्वारं -* भा. दुन्हं वरमहिलाणं गब्भे वसिऊण गब्भसुकुमालो । नवमासे पडिपुने सत्त य दिवसे समइरेगे ।।६०।। गर्भेऽपि प्रायेणाप्राप्तदुःखः । भा. अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि । हत्थुत्तराहिं जाओ कुंडग्गामे महावीरो ।।६।। जातकर्म दिक्कुमार्यादिभिः कृतमिति प्राग्वदवसेयम् । किञ्चित्पुनराह - भा. आभरणरयणवासं वुटुं तित्थंकरंमि जायंमि । सक्को य देवराया उवागओ आगया निहओ ।।६२॥ निधयः । * भा. तुट्ठाओ देवीओ देवा आणंदिया सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए ।।३।। अभिषेकद्वारमाह -
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता । गाथा-४५८ भा. गाथा५९-६३ २३३