________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२३२
आ.नि.
平準準準準準準準準举举華華
'साहर' संहत्य निक्षिप । भा. बाढंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते हत्थुत्तर तेरसी दिवसे ।।५३।।
शक्रादिष्टेन हरिणगवेषिणा 'बाढं' अत्यर्थं करोमि स्वाम्यादेशमिति भणित्वा वर्षारात्रस्य पञ्चमे पक्षे संहरति । अपहत्य तत्र निक्षिपति * पूर्वराने रात्रिप्रहरद्वयान्ते । हस्तोत्तरे उत्तराफाल्गुन्यां अश्विनवदित्रयोदशीदिवसे ।
भा. गयवसह (गाहा) ।।५४।। भा. एए चउदस सुमिणे पासइ सा माहणी पडिनियत्ते । जं रयणिं अवहरिओ कुच्छिसि महायसो वीरो ।।५५।।* 'प्रतिनिवृत्तान्' बहिर्गच्छतः पश्यति । भा. गयवसह (गाहा) ।।५६।। भा. एए चउदस सुमिणे पासइ सा तिसलया सुहपसुत्ता । जं रयणिं साहरिओ कुच्छिसि महायसो वीरो ।।५७।। अभिग्रहद्वारमाह - भा. तिहिं नाणेहिं समग्गो देवी तिसलाइ सो उ कुच्छिंसि । अह वसइ सनिगब्भो छम्मासे अद्धमासं च ।।५८।।*
सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता। गाथा-४५८ भा. गाथा५३-५८ २३२