________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
२३१
भा. एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता । जं रयणि उववन्त्रो कुच्छिंसि महायसो वीरो ।। ४७ ।।
अपहारमाह
भा. अह दिवसे बासीई वसइ तहिं माहणीइ कुच्छिंसि । चिंतेइ सुहम्मवई साहरिडं जे जिणं कालो ।।४८ ।।
अथ द्व्यशीति दिवसान् वसति तस्या ब्राह्मण्याः कुक्षौ ततः सौधर्मपतिश्चिन्तयति । अस्याः सकाशाज्जिनं संहर्तुं कालः । 'जे' * पादपूरणे । किमित्यपहियत इत्याह -
***********
भा. अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ।। ४९ ।।
स्पष्टा । नवरं तुच्छकुलेष्वऽसारकुलेषु । केषु जायन्ते इत्याह -
भा. उग्गकुलभोयखत्तियकुलेसु इक्खागनायकोरव्वे । हरिवंसे य विसाले आयंति तहिं पुरिससीहा ।। ५० ।। भा. अह भणइ नेगमेसिं देविंदो एस इत्थ तित्थयरो । लोगुत्तमो महप्पा उववन्नो माहणकुलंमि ।। ५१ ।। 'नेगमेसिं' ति हरिणगवेषम् ।
भा. खत्तियकुंडग्गा सिद्धत्थो नाम खत्तिओ अत्थि । सिद्धत्थभारियाए साहर तिसलाइ कुच्छिंसि ।। ५२ ।।
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
चरमभवः ।
गाथा- ४५८
गाथा४७-५२
२३१