SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः २३१ भा. एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता । जं रयणि उववन्त्रो कुच्छिंसि महायसो वीरो ।। ४७ ।। अपहारमाह भा. अह दिवसे बासीई वसइ तहिं माहणीइ कुच्छिंसि । चिंतेइ सुहम्मवई साहरिडं जे जिणं कालो ।।४८ ।। अथ द्व्यशीति दिवसान् वसति तस्या ब्राह्मण्याः कुक्षौ ततः सौधर्मपतिश्चिन्तयति । अस्याः सकाशाज्जिनं संहर्तुं कालः । 'जे' * पादपूरणे । किमित्यपहियत इत्याह - *********** भा. अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ।। ४९ ।। स्पष्टा । नवरं तुच्छकुलेष्वऽसारकुलेषु । केषु जायन्ते इत्याह - भा. उग्गकुलभोयखत्तियकुलेसु इक्खागनायकोरव्वे । हरिवंसे य विसाले आयंति तहिं पुरिससीहा ।। ५० ।। भा. अह भणइ नेगमेसिं देविंदो एस इत्थ तित्थयरो । लोगुत्तमो महप्पा उववन्नो माहणकुलंमि ।। ५१ ।। 'नेगमेसिं' ति हरिणगवेषम् । भा. खत्तियकुंडग्गा सिद्धत्थो नाम खत्तिओ अत्थि । सिद्धत्थभारियाए साहर तिसलाइ कुच्छिंसि ।। ५२ ।। आ.नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता चरमभवः । गाथा- ४५८ गाथा४७-५२ २३१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy