SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पुष्पोत्तरविमानेऽभूत् प्राणतस्वर्गभूषणे । विंशत्यब्यायुरमरः सर्वामरशिरोमणिः ।१४। ।।४४९-४५६ ।। नियुक्तिः अथ किमभूदित्याह - आ.नि. श्रीतिलका- * माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववन्नो देवाणंदाइ कुच्छिंसि ।।४५७।। सामायिकचार्यलघुवृत्तिः * ततः पुष्पोत्तराच्युतः ब्राह्मणकुण्डग्रामनगरे कोडालगोत्रो ब्राह्मण उसभ(ऋषभ)दत्तनामास्ति तस्य गृहे उत्पन्नः देवानन्दा कुक्षौ * नियुक्तिः २३० *॥४५७।। साम्प्रतं श्रीवीरवक्तव्यतानिबद्धां द्वारगाथामाह - निर्गमद्वारे सुमिणमवहारेभिग्गहे जम्मणमभिसेयqड्डिसरणं च । भेसँण विवाहऽवचे दाणे संबोह निर्खमणे ।।४५८।। * श्रीवीरवक्तव्य स्वप्नः अपहारः अभिग्रहः जन्म अभिषेक: वृद्धिः स्मरणं जातिस्मरणं भेषणं विवाहः अपत्यं दानं संबोधनं नि:कष्क्रिमणं एतानि * ताचरमभवः । *वाच्यानि ।।४५८॥ आदौ स्वप्नद्वारमाह - गाथाभा० गय वसह सीह अभिसेय दाम ससि दिणयरं यं कुंभं । पउमसर सायर विमाणभवण येणुञ्जय सिहं च ॥४६॥ * * भा. गाथा-४६ स्पष्टा । नवरं 'विमाणभुवणत्ति' एकमेव न द्वयम् । वैमानिकागतानां माता विमानं पश्यति । अधोलोकागतानां तु भवनम् । *************** २३० *१. 'भुवनं' प. प. ख ल । **********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy