________________
आवश्यक- पुष्पोत्तरविमानेऽभूत् प्राणतस्वर्गभूषणे । विंशत्यब्यायुरमरः सर्वामरशिरोमणिः ।१४। ।।४४९-४५६ ।। नियुक्तिः अथ किमभूदित्याह -
आ.नि. श्रीतिलका- * माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववन्नो देवाणंदाइ कुच्छिंसि ।।४५७।।
सामायिकचार्यलघुवृत्तिः
* ततः पुष्पोत्तराच्युतः ब्राह्मणकुण्डग्रामनगरे कोडालगोत्रो ब्राह्मण उसभ(ऋषभ)दत्तनामास्ति तस्य गृहे उत्पन्नः देवानन्दा कुक्षौ * नियुक्तिः २३० *॥४५७।। साम्प्रतं श्रीवीरवक्तव्यतानिबद्धां द्वारगाथामाह -
निर्गमद्वारे सुमिणमवहारेभिग्गहे जम्मणमभिसेयqड्डिसरणं च । भेसँण विवाहऽवचे दाणे संबोह निर्खमणे ।।४५८।। * श्रीवीरवक्तव्य
स्वप्नः अपहारः अभिग्रहः जन्म अभिषेक: वृद्धिः स्मरणं जातिस्मरणं भेषणं विवाहः अपत्यं दानं संबोधनं नि:कष्क्रिमणं एतानि * ताचरमभवः । *वाच्यानि ।।४५८॥ आदौ स्वप्नद्वारमाह -
गाथाभा० गय वसह सीह अभिसेय दाम ससि दिणयरं यं कुंभं । पउमसर सायर विमाणभवण येणुञ्जय सिहं च ॥४६॥ *
* भा. गाथा-४६ स्पष्टा । नवरं 'विमाणभुवणत्ति' एकमेव न द्वयम् । वैमानिकागतानां माता विमानं पश्यति । अधोलोकागतानां तु भवनम् ।
***************
२३०
*१. 'भुवनं' प. प. ख ल ।
**********