SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२९ अन्यदा पोट्टिलाचार्योपान्ते धर्म निशम्य सः । सुतं राज्ये निवेश्याऽथ प्राव्राजीत्सर्वशत्रुजित् ।७। वर्षकोटीं तपस्तेपे शुक्रे सर्वार्थयानके । पूर्वलक्षचतुरशीत्यायुर्मृत्वा सुरोऽभवत् ।८। आ.नि. च्युत्वेह भरते छत्रागापुर्यां जितशत्रुतः । भद्रादेव्यां स उत्पेदे नन्दनो नन्दनाह्वयः ।। सामायिकतं न्यस्योद्यौवनं राज्ये जितशत्रुर्नराधिपः । प्रावाजीनन्दनो राज्यं शशासेन्द्र इव क्षितौ ।१०। नियुक्तिः चतुर्विशत्यब्दलक्षीं जन्मतोऽतीत्य नन्दनः । पोट्टिलाचार्यपार्श्वेऽथ संयम स प्रपन्नवान् ।११। * निर्गमद्वारे मासोपवासाऽब्दलक्ष श्रामण्यं स प्रकर्षयन् । विंशत्या स्थानकैः प्राग्वत्तीर्थकृत्कर्म निर्ममे ।१२। * श्रीवीरवक्तव्यता तीर्थकरत्वकारणविंशतिमेवाह - नन्दनअरिहंतगाहा (४५१) दंसणगाहा (४५२) अपुव्वगाहा (४५३) पढमेणगाहा (४५४)। तं च कहंगाहा (४५५)* ऋषिभवः । *नियमागाहा (४५६) । एताः प्रागुक्ता एव । गाथा* मासोपवासतपसा कृत्वान्त्याराधनां भृशम् । पञ्चविंशत्यब्दलक्षपूर्णायुः स मुनिर्मृतः ।१३। ४५१-४५६ 藥業樂業举筆譯筆譯課举業課業課課業準準準準罪率課譯樂樂: 準準準準準準準準準準準準準準 २२९ • इमे (४५१-४५६) गाथा यथाक्रमेण पूर्वोक्तगाथाक्रमाङ्काऽ (१७९-१८४)नुसारेण ज्ञातव्याः । अत्र पुनर्न लिखिताः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy