________________
*
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२२९
अन्यदा पोट्टिलाचार्योपान्ते धर्म निशम्य सः । सुतं राज्ये निवेश्याऽथ प्राव्राजीत्सर्वशत्रुजित् ।७। वर्षकोटीं तपस्तेपे शुक्रे सर्वार्थयानके । पूर्वलक्षचतुरशीत्यायुर्मृत्वा सुरोऽभवत् ।८।
आ.नि. च्युत्वेह भरते छत्रागापुर्यां जितशत्रुतः । भद्रादेव्यां स उत्पेदे नन्दनो नन्दनाह्वयः ।।
सामायिकतं न्यस्योद्यौवनं राज्ये जितशत्रुर्नराधिपः । प्रावाजीनन्दनो राज्यं शशासेन्द्र इव क्षितौ ।१०।
नियुक्तिः चतुर्विशत्यब्दलक्षीं जन्मतोऽतीत्य नन्दनः । पोट्टिलाचार्यपार्श्वेऽथ संयम स प्रपन्नवान् ।११।
* निर्गमद्वारे मासोपवासाऽब्दलक्ष श्रामण्यं स प्रकर्षयन् । विंशत्या स्थानकैः प्राग्वत्तीर्थकृत्कर्म निर्ममे ।१२।
* श्रीवीरवक्तव्यता तीर्थकरत्वकारणविंशतिमेवाह -
नन्दनअरिहंतगाहा (४५१) दंसणगाहा (४५२) अपुव्वगाहा (४५३) पढमेणगाहा (४५४)। तं च कहंगाहा (४५५)* ऋषिभवः । *नियमागाहा (४५६) । एताः प्रागुक्ता एव ।
गाथा* मासोपवासतपसा कृत्वान्त्याराधनां भृशम् । पञ्चविंशत्यब्दलक्षपूर्णायुः स मुनिर्मृतः ।१३।
४५१-४५६
藥業樂業举筆譯筆譯課举業課業課課業準準準準罪率課譯樂樂:
準準準準準準準準準準準準準準
२२९
• इमे (४५१-४५६) गाथा यथाक्रमेण पूर्वोक्तगाथाक्रमाङ्काऽ (१७९-१८४)नुसारेण ज्ञातव्याः । अत्र पुनर्न लिखिताः ।