SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आवश्यक-*मणुएसुत्ति' ततः कतिचिद्भवांस्तिर्यग्मनुष्यभवेषु बभ्राम । ततो मनुष्यो भूत्वा सत्कर्म कृत्वा अपरविदेहे मूकायां राजधान्यां * नियुक्तिः *प्रियमित्रश्चक्रवर्ती चतुरशीतिपूर्वलक्षायुः ।।४४८।। श्रीतिलका आ.नि. पुत्तो धणंजयस्सा पुट्टिल परियाइ कोडि सव्वटे । नंदणो छत्तग्गाए पणवीसाउं सयसहस्सा ॥४४९।। चार्यलघुवृत्तिः सामायिक२२८ पव्वज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरे उववन्नो तओ चुओ माहणकुलंमि ।।४५०।। नियुक्तिः अक्षरार्थ: स्पष्टः । भावार्थः कथातो ज्ञेयः - निर्गमद्वारे ततोऽपरविदेहेषु मुकापूर्यां महीपतिः । धनञ्जयस्य धारिण्या: पत्न्याः कुक्षौ समीयिवान् ।१। । श्रीवीरवक्तव्यता चतुर्दशस्वप्नराजाख्यातचक्रधरद्धिकम् । काले सा सुषुवे सूनुं सर्वसम्पूर्णलक्षणम् ।२। (२५०० ग्रन्थानम्) * प्रियमित्रचक्रि भवः । प्रियमित्र इति नाम पितृभ्यां तस्य निर्ममे । वर्धमानः शशीवाऽऽप सकलत्वं द्विधाऽपि सः ।। निर्विनःण्णः] कामभोगेभ्यः पार्थिवोऽथ धनञ्जयः । प्रियमित्रं सुतं राज्ये स्थापयित्वाऽग्रहीद् व्रतम् ।४। ४४९-४५० मित्रवत्प्रियमित्रस्य प्रतापैकमहोदधेः । चक्रप्रभृतिरत्नानि क्रमादासंश्चतुर्दशः ।५। षट्खण्डविजये सोऽपि प्राग्वदार्षभिचक्रिवत् । कृतचक्राभिषेक: सन्नीत्या राज्यमपालयत् ।६। २२८ गाथा 「藥樂樂樂樂樂樂樂樂樂樂樂樂樂樂樂
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy