SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 樂樂樂華藥業 * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२७ आ.नि. 業準準準準準準準準準準準 सोऽथाऽगात्पोतनपुरं जगजित्वरविक्रमः । अभिषिक्तो नृपैर्देवैरर्धचक्रिपदे ततः ५४। एकदा गायना: केऽप्यगायन्निशि हरेः पुरः । ताल्पिकं स्माह मय्येते विसाः शयिते त्वया ।५५। आमेत्यूचे विसृष्टास्तेऽनेन सुप्तेऽपि न प्रभो । उत्थितः प्रभुरूचे तान् श्रुत्वा तं किं न वारिताः ।५६। सोऽवदगीतलोभेन तदाकाकुपन्नृपः । तत्कर्णयोः प्रगेऽक्षेप्सीत्तप्तं त्रपु मृतश्च सः ५७। वेद्यं न्यकाचयत् कर्माऽसातं तेन हरिस्तदा । निस्तृशक्रियया स्वाम्याद्दुःकाष्कर्म प्राज्यमार्जयत् ।५८। सामायिकमहापरिग्रहारम्भो हिंसाद्यैः कलुषात्मकः । चतुरशीत्यब्दलक्षीं राज्यं कृत्वाद्यकेशवः ।५९। नियुक्तिः मृत्वा सप्तमनरकपृथ्व्यां नैरयिकोऽभवत् । अचलस्तद्वियोगात्तव्रतो मृत्वा शिवं ययौ ।६०। ।।४४७।। निर्गमद्वारे अथ किमभूदित्याह - * श्रीवीरवक्तव्यता चुलसीइमप्पइटे सीहो नरएसु तिरियमणुएसु । पियमित्तचक्कवट्टी मूया विदेहाइ चुलसीई ।।४४८।। त्रिपृष्ठभवः। गाथा-४४८ चतुरशीतिवर्षलक्षाणि त्रिपृष्ठस्यायुः । ततोऽप्रतिष्ठाने नरकावासे उत्पन्नः । तत उद्वर्त्य सिंहोऽभूत् । स मृत्वा पुनर्नरकेऽगात् । तिरिय * २२७ *१. अभिषिक्ती - छ प, प, प, । स्वाम्य (नपुं.) - स्वामिनो भावः स्वाम्यं, तस्मात् (हेतोः) । **** k****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy