SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२६ कुमारावात्ततत्कृत्ती बलितो नगरं निजम् । ग्राम्यरूचे हयग्रीवः स्वैरं तिष्ठ रिपोर्वधात् ।४३। तच्छ्रुत्वा सोऽथ साशङ्कः प्रेषीतं प्रजापतेः । सुतौ प्रेषय मत्पावें कुर्वेऽमू यत्पृथक् नृपो ।४४। प्रजापतिर्बभाषेऽहमेष्यामि न सुतौ तु मे । दूतोऽवादीन चेदेवं सजो युद्धाय तद्भवेः ।४५। इत्युक्ते धर्षयित्वा तं कुमारो दूतमूचतुः । यत् शिक्षितमरे ! कुर्यादुर्दान्तोऽद्याऽपि ते प्रभुः ।४६। दूताख्याते हयग्रीवः सर्वोघेणाऽचलद्युधे । त्रिपृष्ठः साचलश्चाद्री रथावर्तेऽमिलद्धयम् ।४७। उभयोः सैन्ययोयुद्धे जायमानेऽतिनिष्ठुरे । दोलारूढेव तत्कालं जयलक्ष्मी: समाभवत् ।४८। ऊचे त्रिपृष्ठोऽश्वग्रीवं वीक्ष्यऽनेकजनक्षयम् । युद्धमस्त्वावयोरेव वराकैः किं हतेर्जनः ।४९। अङ्गाङ्गियुद्धेऽश्वग्रीवः खिन्नश्चक्रं विमुक्तवान् । त्रिपृष्ठोरसि तुम्बेन चक्रं निपतति स्म तत् ।५०। त्रिपृष्ठस्तच्छिरस्तेनैवाछिनत् तत्क्षणात्तयोः । पुष्पवृष्टिः कृता देवैराद्यौ विष्णुबलाविति ।५१। तदेव प्रणतो तो च समस्तैरपि राजभिः । भरतक्षेत्रयाम्याधं चक्रतुर्लीलया वशे ।५२। मोलो छत्रमिवाधार्षीत् शिलां कोटिशिलाभिधाम् । उत्पाट्य दोष्णैकेनाऽपि लीलया विष्णुरादिमः ॥५३। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे *श्रीवीरवक्तव्यता त्रिपृष्ठभवः। गाथा-४४७ २२६ *१. कुर्याददान्तो - प. प. प. छ ख ल । • कृत्तिः - चर्म, तस्य कृत्तिः तत्कृत्तिः आत्ता तत्कृत्तिः याभ्याम् तो आत्ततत्कृत्ती ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy