________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
२२२
**************
अत्र कथा -
इहास्ति पोतनपुरं नगरं जितसागरम् । भूरिश्रीजिनसंशोभितोषिताऽखिलजन्तुकम् ।१ । राजा रिपुप्रतिशत्रुर्यत्प्रतापमहाग्निना । आलीढाः शत्रवः सर्वे ज्वलदूर्णायुतां ययुः ।२। देव्यास्तस्य च भद्राया बलदेवः सुतोऽभवत् । चतुर्भिः सूचितः स्वप्नैरचलोऽचलसौष्ठवः ।३। मृगावती च पुत्र्यासीद्रूपातिशयशालिनी । जगाम जनकं नन्तुं सोद्भिन्ननवयौवना ।४ । दृष्ट्वा तामनुरागेण स्वाङ्कपर्यङ्कगां व्यधात् । विवोढुं तामऽथोपायं चिकीर्षुर्विसर्सज च ॥५॥ पुरप्रधानान्याहूयाऽप्राक्षीदेतत्ततो नृपः । इह यज्जायते रत्नं स्यात्तत्कस्येति कथ्यताम् ||६| अवोचंस्ते तवैवेति त्रिरुपादाय तद्वचः । आनाययत्ततस्तत्रोद्वोढुं राजा मृगावतीम् ॥७॥ ययुस्ते व्रीडया सर्वे पुत्रीमपि मृगावतीम् । गान्धर्वेण विवाहेन राजा स्वयमुपायत ॥८॥
भद्रा विरक्ता भोगेभ्यस्त्यक्त्वाऽनाचारिणं नृपम् । सुतमाऽऽदाय निर्गत्य प्रययौ दक्षिणापथम् ॥९॥ विरचय्याऽचलस्तत्र पुरीं माहेश्वरीं नवाम् । संस्थाप्य जननीं तत्र तातोपान्तं ययौ स्वयम् ॥ १० ॥
१. 'संशोभिनाव्रताऽखिलजन्तुक.. ख प, प ल ल । २. 'ज्वलजूर्णा.....' ख ल ।
**************
********
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे श्रीवीरत्रिपृष्ठ
भवः ।
गाथा ४४७
२२२