SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २२१ तदा विशाखनन्द्याऽऽगादुद्वोढुं तनृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाऽविशत्पुरीम् ।१६ । विशाखनन्दिनः सोऽथ शिबिरोपान्तमाऽऽययो । विश्वभूति: कुमारोऽसावित्यदर्श्यत तन्नरः ।१७। विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाऽकुपत् । गवैकया विश्वभूति: पर्यस्तश्च तदाऽपतत् ।१८। कपित्थपातनं स्थाम क्व तवेत्यहसच सः । धृत्वा गां शृङ्गयोविश्वभूतिश्चाऽभ्रमयत्क्रुधा ।१९। भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् ।२०। सम्पूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् ।२१। ।।४४४।। अमुमेवार्थमाह - रायगिह विस्सभूई विसाहभूइसुय खत्तिओ कोडी । वाससहस्सं दिक्खा संभूयजइस्स पासंमि ।।४४५॥ गोत्तासिउ महुराए सनियाणो मासिएण भत्तेण । महसुक्के उववन्नो तओ चुओ पोयणपुरंमि ।।४४६।। उक्तार्थे ।।४४५-४४६।। नवरं 'गोत्तासिओ' गवा त्रासितः, अवघृष्य पातितः ।। पुत्तो पयावइस्स मियावई कुच्छिसंभवो भयवं । नामेण तिविद्वत्ती आई आसी दसाराणं ।।४४७।। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरविश्वभूतिभवः। गाथा४४५-४४७ २२१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy