________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
२१९
**************
संसरिय थावरो रायगिहे चुत्तीसं बंभलोगकप्पंमि । छस्सुवि पारिवज्जं भमिओ तत्तो य संसारे ||४४३॥
माहेन्द्राच्युतः संसृत्य कियन्तमपि कालं संसारे, राजगृहे स्थावरो ब्राह्मणः, चतुस्त्रिंशत्पूर्वलक्षायुः परिव्राट् भूत्वा ब्रह्मलोके देवोऽभूत् एवं मरीचिजीवः षट्स्वपि वारासु परिव्राट् भूत्वा दिवमाप्तवान् । 'भमिओ तत्तो य संसारे' ततश्युत्वा प्रभूतं कालं संसारे भ्रान्तः । । ४४३ ।। ततः किमित्याह
रायगह विस्सनंदी विसाहभूई य तस्स जुवराया । जुवरन्नो विस्सभूई विसाहनंदी य इयरस्स ।। ४४४।।
अत्र कथा -
राजा राजगृहे विश्वनन्दी विश्वाभिनन्दनः । पत्न्यां प्रियङ्गौ विशाखनन्दी तस्य सुतोऽभवत् ॥१॥ विशाखभूतिर्युवराडनुजो धारिणी प्रिया । मरीचिजीवः तस्याऽभूद्विश्वभूत्याख्यया सुतः ॥ २ । युवावस्थो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तः पुरो देवकुमार इव नन्दने ॥३॥
विशाखनन्दी क्रीडार्थी राट्सुतोऽस्थात् तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ यथास्थितौ ।४ । ताभ्यो ज्ञात्वा प्रियङ्गस्तत्कोपौकः कुपिताऽविशत् । तदीप्सितार्थे राजाऽपि यात्राभेरीमवादयत् ॥५ ।
1
******
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
मरीचिवक्त
व्यता । गाथा-४४३४४४
२१९