________________
आवश्यक- इक्खागेसु मरीई चउरासीई य बंभलोगंमि । कोसिउ कुल्लागंमी असिईमाउं च संसारे ।।४४०।। नियुक्तिः
इक्ष्वाकुषु कुलेषु मरीचिश्चतुरशीतिपूर्वलक्षाणि स्थित्वा ब्रह्मलोके उत्पद्य ततश्च्युत्वा कुल्लाकसन्निवेशे कौशिको नाम द्विजोऽभूत् । श्रीतिलका
तत्राशीतिपूर्वलक्षाण्यायुर्निर्वाह्य किञ्चित्संसारे पर्यटितः ।।४४०।। ततः किमित्याह - चार्यलघुवृत्तिः
थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइय अग्गिजोओ चोवट्ठी चेव ईसाणे ।।४४१।। २१८
स्थूणायां नगर्यां पुष्पमित्रो ब्राह्मणोऽभूत् । द्विसप्ततिपूर्वलक्षाण्यायुः परिव्राट् भूत्वा सौधर्मेऽजघन्योत्कृष्टस्थितिः सुरोऽभूत् । ततश्च्युत्वा * *चैत्ये सन्निवेशे अग्निद्योतो ब्राह्मणोऽभूत् । चतुःषष्टिपूर्वलक्षाण्यायुः परिव्राट् भूत्वा ईशानेऽजघन्योत्कृष्टस्थितिः सुरः ।।४४१।। ततः * * किमित्याह - * मंदिरे अग्गिभूई छप्पन्ना उ सणंकुमारंमि । सेयवि भारद्दाओ चोयालीसं च माहिंदे ।।४४२।।
ईशानाच्युतो मन्दिरे सनिवेशेऽग्निभूतिर्ब्राह्मणः षट्पञ्चाशत्पूर्वलक्षाण्यायुः परिव्राट् भूत्वा सनत्कुमारे मध्यमस्थितिर्देवः । ततश्च्युतः श्वेतव्यां नगर्यां भारद्वाजो ब्राह्मणः चतुश्चत्वारिंशत्पूर्वलक्षाण्यायुः परिव्राट भूत्वा माहेन्द्रे मध्यमस्थितिर्देवोऽभूत् ।।४४२।। तथा -
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे मरीचिः।
गाथा४४०-४४२
*****
२१८
**XXX
景素紧紧紧紧業