________________
आवश्यक- कपिलप्रतिबोधः । साधुपार्श्वे प्रेषणम्, तस्य तद्धर्मरुचिः । पुनर्मरीचिपार्श्वे पृच्छा, त्वत्पार्श्वे धर्मोऽस्ति वा न वा । ततो मरीचिः * नियुक्तिः *कर्मोदयादुवाच । कपिल! मुख्यतोऽत्रैव साधुपार्श्वे एव धर्मः । इहाऽपि मत्पार्श्वेऽपि स्वल्पोऽस्ति । कपिलोऽपि गुरुकर्मत्वात् तत्पार्श्वे एव श्रीतिलका- प्रव्रजितः । मरीचिनाऽनेन वचसा भूयान् संसारोऽर्जितः ।।४३७।। एतदेवाह - चार्यलघुवृत्तिः दुब्भासिएण इक्केण मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडिं सागरसरिनामधिजाणं ।।४३८।।
आ. नि. २१७
सामायिकउक्तार्था । नवरं सागरसदृग्नामधेयानां सागरोपमानाम् ।।४३८।। तथा -
नियुक्तिः * तन्मूलो संसारो नीयागोयं च कासि तिवइंमि । अप्पडिक्कंतो बंभे कविलो अंतद्धिओ कहई ।।४३९।।
निर्गमद्वारे * 'तन्मूलो' दुर्भाषितमूल: संसारो जातः । नीचेोत्रं चाकार्षीत्रिपदीकाले । 'अप्पडिक्तो बंभे' स मरीचिश्चतुरशीतिपूर्वलक्षाण्यायुः *
मरीचिः। * परिपाल्य तस्मात् दुर्भाषिताद् दुर्वाक्यात् अप्रतिक्रान्तोऽनिवृत्तो ब्रह्मलोके दशसागरोपमस्थितिर्देवो जातः । कपिल:
गाथा-४३८*आसुरिप्रमुखाननेकान् शिष्यांश्चक्रे । यथाज्ञातं च धर्ममादिशत् । सोऽपि मृत्वा ब्रह्मलोकेऽगात् । स चावधिना ज्ञात्वा मूर्खाणां * * स्वशिष्याणां स्वमततत्त्वं प्रकृतेर्महानित्यादिकं 'अन्तर्हितः' कृतान्तर्धान: आकाशस्थः कथयति ।।४३९।। तथा -
२१७ . 'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणव षोडशकः । तस्मादपि षोडशकात् पशभ्यः पन भूतानि ।१।' इत्यादि ।
४३९
********