________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
२१४
*******
अथ शेषव्याख्यानं 'चिइगागिई' त्ति चितिकाकृतिः देवा गोशीर्षचन्दनेन वृत्तत्र्यस्रचतुरस्रास्तिस्रश्चिताश्चक्रुः पूर्वदक्षिणपश्चिमासु । तत्र प्रभोर्वपुः पूर्वस्याम्, दक्षिणस्यामिक्ष्वाकूणाम्, पश्चिमायां शेषाणां वपूंषि क्षिप्तवन्तः । तास्वग्निकुमारा मुखेनाग्निं चिक्षिपुः । ततोऽग्निमुखा देवा इति लोके प्रसिद्धम् । वायुकुमारा वातेनाऽज्वालयन् । मांसशोणिते ज्वलिते मेघकुमाराः क्षीरोदजलेन निरवापयन् । 'सकहत्ति दंष्ट्रोच्यते तत्र दक्षिणां दंष्ट्रां प्रभोः शक्रोऽग्रहीत्, वामामीशानः, अधस्त्यदक्षिणां चमरः, अधस्त्योत्तरां बलिः, शेषा देवाः शेषाङ्गानि राजानो भस्म । शेषा लोकास्तद्भस्मांशैस्तिलकानि चक्रुः । चितास्थाने स्तूपानकारयत् । वर्धकिरत्नेन जिनगृहमचीकरत् । तन्मध्ये च स्वर्णरत्नमय्यो यथोक्तवर्णप्रमाणाश्चतुर्विंशतेर्जिनानां प्रतिमाः स्वयं भरतः प्रतिष्ठितवान् । भगवञ्चितायां च ज्वलन्त्यां मानश्रावकैर्देवानां सकाशात् मुहुर्मुहुरनिं याचमानैरभिद्रुता देवास्तान् याचकानित्याहुः । ततस्ते याचका इति प्रसिद्धाः । तं च भगवञ्चिताग्निमविध्यातं दुरितोपशान्तिकारित्वात् निर्गमद्वारे * श्रीऋषभस्वामिनिर्वाणम् ।
आ. नि. सामायिक
निर्युक्तिः
गाथा ४३५
श्रीहीरविजयशिष्यॊपाध्यायश्रीकीर्तिविजयविरचिते विचाररत्नाकरे उक्तं (तरङ्गः ११ श्लोकः ३४) "इदं विवादास्पदम्, तथाहि " आवश्यकलघुवृत्ती तिलकाचार्येण 'चतुर्विंशतिजिनप्रतिमा भरतः स्वयं प्रतिष्ठितवान्' इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णी आवश्यकबृहद्वत्तौ च तथाऽदर्शनात् । प्रत्युत शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्त्तते । "
यथा "एवं सिंहनिषद्याख्यं प्रासादं विधिवन्नृपः । काराप्याथ यतिव्रातैः प्रतिष्ठिपदुत्सवात् । । १ ।। ततः शुचिः श्वेतवासाः प्रासादन्तविवेश सः । कृत्वा नैषेधिकी चक्री त्रिः प्रदक्षिणयच्च तम् ।।२।। इत्यादि । तथा पञ्चमसर्गेऽपि ततोऽर्हद्भक्तिभरितो भरतो गणधरादिभिः । तत्रोपहारैर्विविधैः प्रतिष्ठामप्यचीकरत् । । १ । । तथैव च श्रीहेमऋषभचरित्रेऽपि "इति चैत्यं विनिर्माय प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ।।१।। ।। ३४ ।।
२१४