SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आवश्यक- चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्कि केसी य चक्की य ।।४२१।। नियुक्तिः आ. नि. * चक्रिद्वयं भरत: सगरश्च । ततो हरिपञ्चकं त्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाख्यम् । ततः पञ्चकं चक्रिणां मघवान् सनत्कुमारः * श्रीतिलका- * सामायिकचार्यलघुवृत्तिः * शान्तिः कुन्थुः अरश्च । ततः केशवः पुरुषपुण्डरिकः ततश्चक्री सुभूमः । ततः केशवो दत्तः । ततश्चक्री महापद्मः । ततः केशवो * नियुक्तिः २०९ *नारायणः । ततो 'द्विचक्रि' द्वौ चक्रिणौ हरिषेणजयनामको । ततः केशवः कृष्णः । ततश्चक्री ब्रह्मदत्तः ॥४२१॥ उक्तं प्रसङ्गागतं निर्गमद्वारे * जिनादीनां वर्णप्रमाणादि, प्रस्तुतमाह - श्रीऋषभस्वामि वक्तव्यता । * भा. अह भणइ नरवरिंदो ताय ! इमीसित्तियाइ परिसाए । अन्नो वि कोऽवि होही भरहे वासंमि तित्थयरो ।।४४।। गाथाअथ भणति नरवरेन्द्रो भरतः । तात ! अस्या एतावत्याः पर्षदो मध्यात् अन्योऽपि एकतरोऽपि कश्चित् भविष्यति भारते वर्षे * ४२१-४२३ * तीर्थङ्करः ? । स्वाम्युक्तमाह - भा. गाथा-४४ तत्थ मरीई नाम आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगंते झायइ महप्पा ।।४२२॥ तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो । धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ।।४२३।। २०९ *********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy