________________
आवश्यक- चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्कि केसी य चक्की य ।।४२१।। नियुक्तिः
आ. नि. * चक्रिद्वयं भरत: सगरश्च । ततो हरिपञ्चकं त्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाख्यम् । ततः पञ्चकं चक्रिणां मघवान् सनत्कुमारः * श्रीतिलका- *
सामायिकचार्यलघुवृत्तिः
* शान्तिः कुन्थुः अरश्च । ततः केशवः पुरुषपुण्डरिकः ततश्चक्री सुभूमः । ततः केशवो दत्तः । ततश्चक्री महापद्मः । ततः केशवो * नियुक्तिः २०९
*नारायणः । ततो 'द्विचक्रि' द्वौ चक्रिणौ हरिषेणजयनामको । ततः केशवः कृष्णः । ततश्चक्री ब्रह्मदत्तः ॥४२१॥ उक्तं प्रसङ्गागतं निर्गमद्वारे * जिनादीनां वर्णप्रमाणादि, प्रस्तुतमाह -
श्रीऋषभस्वामि
वक्तव्यता । * भा. अह भणइ नरवरिंदो ताय ! इमीसित्तियाइ परिसाए । अन्नो वि कोऽवि होही भरहे वासंमि तित्थयरो ।।४४।।
गाथाअथ भणति नरवरेन्द्रो भरतः । तात ! अस्या एतावत्याः पर्षदो मध्यात् अन्योऽपि एकतरोऽपि कश्चित् भविष्यति भारते वर्षे * ४२१-४२३ * तीर्थङ्करः ? । स्वाम्युक्तमाह -
भा. गाथा-४४ तत्थ मरीई नाम आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो एगंते झायइ महप्पा ।।४२२॥ तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो । धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ।।४२३।।
२०९
*********