________________
賽紧紧紧紧紧紧
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२०८
पंचऽरहते वदंति केसवा पंच आणुपुवीए । सिजंस तिविट्ठाई धम्म पुरिससीहपेरंता ।।४१९ ।।
आ. नि. अरमल्लिअंतरे दुन्नि केसवा पुरिसपुंडरियदत्ता । मुणिसुव्वयनमिअंतरि नारायणो कन्हु नेमिमि ।।४२०।।
सामायिक* पञ्चाऽर्हतो वन्दन्ते केशवाः ते च पञ्चाऽनुपूर्व्या क्रमेण न पुनर्यथाकथञ्चित् । कान् कान् ? श्रेयांसादीन् धर्मान्तान् । श्रेयांसवासुपूज्यविमल-* नियुक्तिः
निर्गमद्वारे *अनन्तधर्मान् । त्रिपृष्ठादयः पुरुषसिंहपर्यन्ताः त्रिपृष्ठद्विपृष्ठस्वयम्भूपुरुषोत्तमपुरुषसिंहाः । अरमल्योरन्तरे द्वौ केशवौ पुरुषपुण्डरीकदत्तौ । शेषं *
* श्रीऋषभस्वामिस्पष्टम् ।।४१९-४२०।। अत्रार्थे यन्त्रगाथाचतुष्कमाह -
* वक्तव्यता बत्तीसं घरयाई काउं तिरियाययाहिं रेहाहिं । उड्डाययाहिं काउं पंच घराई तओ पढमे ।।१।।
तीर्थकरपन्नरस जिण निरंतर सुत्रदुर्ग तिजिण सुन्नतियगं च । दो जिण सुन जिणिदो सुन्न जिणो सुत्र दुनि जिणा ।।२।।
* चक्रिबलदेवादि
*नामादीनि । दो चक्कि सुन्न तेरस पण चक्की सुन्न चक्कि दो सुत्रा । चक्की सुन्न दु चक्की सुन्नं चक्की दु सुत्रं च ।।३।।
गाथा-४१९दस सुन्न पंच केसव पण सुन्न केसि सुन्न केसी य । दो सुन केसवोऽवि य सुन्नदुर्ग केसव ति सुन्नं ।।४।।
४२० इह प्रथमगाथया यन्त्ररचना । द्वितीयगाथया प्रथमपतौ जिननामस्थापना । तृतीयगाथया द्वितीयपतौ चक्रिनामन्यासः । चतुर्थगाथया * २०८ * तृतीयपतौ अर्द्धचक्रिनामन्यासः । चतुर्थपतौ त्रयाणामप्येषां पूर्वोक्तमेव तनुमानम् । पञ्चमपतौ चायुर्मानमिति । चक्रवर्तिवासुदेवान्तराण्याह -
華藥業課举羊羊羊羊羊羊華華準準準準準準準準識
EX