________________
F%E***
ता
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२१०
तत्र समवसरणैकदेशे मरीचिर्नाम आदिः प्रथमः परिव्राजक: ऋषभनप्ता पौत्रः, स्वाध्यायध्यानयुक्तः, एकान्ते ध्यायति महात्मा तं दर्शयति * - जिनेन्द्रः । एवं नरेन्द्रेण पृष्टः सन् एष धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यतीति शेषः ।।४२२-४२३।। तथा - । आइगरो दसाराणं तिविट्ठ नामेण पोअणाहिवई । पियमित्तचक्कवट्टी मूयाइ विदेहवासंमि ।।४२४ ।।
आ. नि. आदिकरः प्रथमो दसाराणां त्रिपृष्ठनामा पोतनाधिपतिः । मूकायां नगर्यां प्रियमित्रनामा चक्रवर्ती महाविदेहे एष एव भविष्यतीति *
सामायिक
नियुक्तिः *शेषः ।।४२४ ।। ततो यद् भरतश्चक्रे तदाह -
निर्गमद्वारे तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पियरं मरीइमभिवंदिउं जाइ ।।४२५ ।।
श्रीऋषभस्वामि तत्प्रभुवचः श्रुत्वा राजा भरतः अञ्चिततनूरुहशरीरः उच्छ्रितदेहरोमा । शेषं स्पष्टम् ।।४२५ ।। ततश्च -
मरीचि
वक्तव्यता। सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो । वंदइ य अभिथुणंतो इमाहिं महुराहिं वग्गूहिं ।।४२६।।
गाथास भरतो विनयेनोपगतो मरीचिसमीपं गतः । वन्दते नमस्यति वल्गुभिर्वाग्भिरिति शेषः ।।४२६ ।। ता एव वाचः प्राह -
४२४-४२७ लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ।।४२७।।
२१०