SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ F%E*** ता आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २१० तत्र समवसरणैकदेशे मरीचिर्नाम आदिः प्रथमः परिव्राजक: ऋषभनप्ता पौत्रः, स्वाध्यायध्यानयुक्तः, एकान्ते ध्यायति महात्मा तं दर्शयति * - जिनेन्द्रः । एवं नरेन्द्रेण पृष्टः सन् एष धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यतीति शेषः ।।४२२-४२३।। तथा - । आइगरो दसाराणं तिविट्ठ नामेण पोअणाहिवई । पियमित्तचक्कवट्टी मूयाइ विदेहवासंमि ।।४२४ ।। आ. नि. आदिकरः प्रथमो दसाराणां त्रिपृष्ठनामा पोतनाधिपतिः । मूकायां नगर्यां प्रियमित्रनामा चक्रवर्ती महाविदेहे एष एव भविष्यतीति * सामायिक नियुक्तिः *शेषः ।।४२४ ।। ततो यद् भरतश्चक्रे तदाह - निर्गमद्वारे तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पियरं मरीइमभिवंदिउं जाइ ।।४२५ ।। श्रीऋषभस्वामि तत्प्रभुवचः श्रुत्वा राजा भरतः अञ्चिततनूरुहशरीरः उच्छ्रितदेहरोमा । शेषं स्पष्टम् ।।४२५ ।। ततश्च - मरीचि वक्तव्यता। सो विणएण उवगओ काऊण पयाहिणं च तिक्खुत्तो । वंदइ य अभिथुणंतो इमाहिं महुराहिं वग्गूहिं ।।४२६।। गाथास भरतो विनयेनोपगतो मरीचिसमीपं गतः । वन्दते नमस्यति वल्गुभिर्वाग्भिरिति शेषः ।।४२६ ।। ता एव वाचः प्राह - ४२४-४२७ लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचउदसमो अपच्छिमो वीरनामुत्ति ।।४२७।। २१०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy