________________
आवश्यक- * कासवगुत्ता सव्वे चउदसरयणाहिवा समक्खाया । देविंदवंदिएहिं जिणेहिं जियरागदोसेहिं ।।३९४ ।। नियुक्तिः चक्रवर्त्यायुराह -
आ. नि. श्रीतिलका
सामायिकचउरासीई बावत्तरी य पुवाण सयसहस्साइं । पंच य तिनि य एगं च सयसहस्सा उ वासाणं ।।३९५।। चार्यलघुवृत्तिः
नियुक्तिः २०१
पंचाणुई सहस्सा चउरासीई य अट्ठमे सट्ठी । तीसा य दस य तिन्नि य अपच्छिमे सत्तवाससया ।।३९६।। निर्गमद्वारे चक्रवर्तिपुराण्याह -
*श्रीऋषभस्वामि
* वक्तव्यता जम्मण विणीय उज्झा सावत्थी पंच हथिंणपुरंमि । वाणारसि कॅपिल्ले रायगिहे चेव कपिल्ले ।।३९७।। * तीर्थकरचक्रवर्तिमातापितॄनाह -
* चक्रिबलदेवादिसुमंगला जसवई भद्दा सहदेवि अइर सिरीदेवी । तारा जाला "मेरा य वर्षगा चेव चुलणी उ ।।३९८ ।।
नामादीनि ।
गाथा उसभे सुमित्तविजए समुद्दविजएय अस्ससेणे य । तह विस्ससेणे य सूरे सुदंसणे कत्तविरिए य ।।३९९।। *
३९४-३९९
२०१ * १. 'वीसा' पल छ इत्यशुद्धः ।