________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
[举藥藥華藥来
२०२
पउमुत्तरे महाहरि विजए राया तहेव बंभे य । उस्सप्पिणी इमीसे पिउनामा चक्कवट्टीणं ।।४००।। चक्रवर्तिगतिमाह - अट्ठेव गया मुक्खं बंभो सुहुमो य सत्तमिं पुढविं । मघवा सणंकुमारो सणंकुमारं गया कप्पं ।।४०१।। अथ वासुदेवबलदेवयोवर्णप्रमाणगोत्रायुष्कनगरमातापितृगतीः क्रमेणाह - वत्रेण वासुदेवा नीला सव्वे बला य सुक्किलया । एएसिं देहमाणं वुच्छामि अहाणुपुब्बिए ।।४०२।। पढमो धणूणऽसीई सत्तरि सट्ठीय पन्न पणयाला । अउणतीसं च धणू छव्वीसा सोलस दसेव ।।४०३।। बलदेववासुदेवा अद्वैव हवंति गोयमसगुत्ता । नारायणपउमा पुण कासवगुत्ता मुणेयव्वा ।।४०४।। चउरासीइ बिसत्तरि सट्ठी तीसा य दस य लक्खाई । पन्नट्ठि सहस्साई छप्पन्नाबारसेगं च ।।४०५।। इति वासुदेवायुः - पंचासीई पन्नत्तरी य पन्नट्टि पंचवन्ना य । सत्तरस सयसहस्सा पंचमए आउयं होइ ।।४०६।।
आ. नि. सामायिकनियुक्तिः
निर्गमद्वारे *श्रीऋषभस्वामि
वक्तव्यता तीर्थकरचक्रिबलदेवादिनामादीनि ।
गाथा ४००-४०६ २०२
*