SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः [举藥藥華藥来 २०२ पउमुत्तरे महाहरि विजए राया तहेव बंभे य । उस्सप्पिणी इमीसे पिउनामा चक्कवट्टीणं ।।४००।। चक्रवर्तिगतिमाह - अट्ठेव गया मुक्खं बंभो सुहुमो य सत्तमिं पुढविं । मघवा सणंकुमारो सणंकुमारं गया कप्पं ।।४०१।। अथ वासुदेवबलदेवयोवर्णप्रमाणगोत्रायुष्कनगरमातापितृगतीः क्रमेणाह - वत्रेण वासुदेवा नीला सव्वे बला य सुक्किलया । एएसिं देहमाणं वुच्छामि अहाणुपुब्बिए ।।४०२।। पढमो धणूणऽसीई सत्तरि सट्ठीय पन्न पणयाला । अउणतीसं च धणू छव्वीसा सोलस दसेव ।।४०३।। बलदेववासुदेवा अद्वैव हवंति गोयमसगुत्ता । नारायणपउमा पुण कासवगुत्ता मुणेयव्वा ।।४०४।। चउरासीइ बिसत्तरि सट्ठी तीसा य दस य लक्खाई । पन्नट्ठि सहस्साई छप्पन्नाबारसेगं च ।।४०५।। इति वासुदेवायुः - पंचासीई पन्नत्तरी य पन्नट्टि पंचवन्ना य । सत्तरस सयसहस्सा पंचमए आउयं होइ ।।४०६।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे *श्रीऋषभस्वामि वक्तव्यता तीर्थकरचक्रिबलदेवादिनामादीनि । गाथा ४००-४०६ २०२ *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy