________________
KXXX**
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२००
KM
準準準準準準準準準準準準準準業準準
सुग्गीवे दढरहे विन्हू वसुपुजे य खत्तिए । कयवम्मा सीहोणे अ भाणू विससेणे इअ ।।३८८ ।।
आ. नि. सूरे सुदंसणे कुंभे सुमित्त विजए समुद्दविजए य । राया य अस्ससेणे सिद्धत्थेऽवि य खत्तिए ।।३८९।।
सामायिकतीर्थकृद्गतिमाह -
नियुक्तिः
* निर्गमद्वारे सव्वेवि गया मुक्खं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ।।३९०।।
* श्रीऋषभस्वामिचक्रवर्तिदेहवर्णप्रमाणमाह -
* वक्तव्यता सब्वेवि एगवन्ना निम्मलकणयप्पभा मुणेयव्वा । छखंडभरहसामी तेसि पमाणं अओ वुच्छं ।।३९१।।
* तीर्थकर
* चक्रिबलदेवादिपंचसय अद्धपंचम बायालीसा य अद्धधणुयं च । इगुयाल धणुस्सद्धं च चउत्थे पंचमे चत्ता ।।३९२।।
नामादीनि । पणतीसा तीसा पुण अट्ठावीसा य वीस य धणूणि । पन्नरस बारसेव य अपच्छिमो सत्त य धणूणि ।।३९३।। * गाथा
३८८-३९३ चक्रवर्तिगोत्रमाह -
२००
*१. 'ईयाल' प, 'इईयाल' छ प, 'इगयाल' - प. ख एयाल - ल ।