SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ KXXX** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २०० KM 準準準準準準準準準準準準準準業準準 सुग्गीवे दढरहे विन्हू वसुपुजे य खत्तिए । कयवम्मा सीहोणे अ भाणू विससेणे इअ ।।३८८ ।। आ. नि. सूरे सुदंसणे कुंभे सुमित्त विजए समुद्दविजए य । राया य अस्ससेणे सिद्धत्थेऽवि य खत्तिए ।।३८९।। सामायिकतीर्थकृद्गतिमाह - नियुक्तिः * निर्गमद्वारे सव्वेवि गया मुक्खं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ।।३९०।। * श्रीऋषभस्वामिचक्रवर्तिदेहवर्णप्रमाणमाह - * वक्तव्यता सब्वेवि एगवन्ना निम्मलकणयप्पभा मुणेयव्वा । छखंडभरहसामी तेसि पमाणं अओ वुच्छं ।।३९१।। * तीर्थकर * चक्रिबलदेवादिपंचसय अद्धपंचम बायालीसा य अद्धधणुयं च । इगुयाल धणुस्सद्धं च चउत्थे पंचमे चत्ता ।।३९२।। नामादीनि । पणतीसा तीसा पुण अट्ठावीसा य वीस य धणूणि । पन्नरस बारसेव य अपच्छिमो सत्त य धणूणि ।।३९३।। * गाथा ३८८-३९३ चक्रवर्तिगोत्रमाह - २०० *१. 'ईयाल' प, 'इईयाल' छ प, 'इगयाल' - प. ख एयाल - ल ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy