________________
準準準準
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१९७
*********
誰準準準準準準準準準準準準準準
होही सगरो मघवं सणंकुमारो य रायसठूलो । संती कुंथू य अरो हवइ सुभूमो य कोरव्यो ।।३७४।।
आ. नि.
सामायिककौरव्यः कुरुदेशाधिपः ॥३७४।।
नियुक्तिः नवमो य महापउमो हरिसेणो चेव रायसढूलो । जयनामो य नरवई बारसमो बंभदत्तो य ।।३७५ ।।
निर्गमद्वारे भा. होहिंति वासुदेवा नव अन्ने नीलपीयकोसिज्जा । हलमुसलचक्कजोही सतालगरुडज्झया दो दो ।।३९।।
* श्रीऋषभस्वामि
ॐ वक्त. तीर्थकरबलदेवा वासुदेवैः सह सदा सहचरत्वात् मिश्रोक्तविशेषणत्वाञ्चाऽनुक्ता अपि लभ्यन्ते । वासुदेवनामान्याह -
*चक्रिबलदेवादिभा. 'तिविट्ठ य दुविट्ठ य सर्यंभु पुरिसुत्तमे पुरिससीहे । तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ।।४०।। नामादीनि। बलदेवनामान्याह -
गाथा
३७४-३७५ भा. 'अचले विजए भद्दे सुप्पभे य सुदंसणे । आणंदे नंदणे पउमे रामे आवि अपच्छिमे ।।४।।
भा. गाथा वासुदेवशत्रूनाह -
३९-४३ भा. आसग्गीवे तारय मेरय महुकेढवे 'निसुंभे य । बलि पल्हाए तह रावणे य नवमे जरासिंधू ।।४।। १९७ भा. एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाण । सव्वे य चक्कजोही सव्वे य हया सचक्केहिं ।।४३।।