SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 準準準準 आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १९७ ********* 誰準準準準準準準準準準準準準準 होही सगरो मघवं सणंकुमारो य रायसठूलो । संती कुंथू य अरो हवइ सुभूमो य कोरव्यो ।।३७४।। आ. नि. सामायिककौरव्यः कुरुदेशाधिपः ॥३७४।। नियुक्तिः नवमो य महापउमो हरिसेणो चेव रायसढूलो । जयनामो य नरवई बारसमो बंभदत्तो य ।।३७५ ।। निर्गमद्वारे भा. होहिंति वासुदेवा नव अन्ने नीलपीयकोसिज्जा । हलमुसलचक्कजोही सतालगरुडज्झया दो दो ।।३९।। * श्रीऋषभस्वामि ॐ वक्त. तीर्थकरबलदेवा वासुदेवैः सह सदा सहचरत्वात् मिश्रोक्तविशेषणत्वाञ्चाऽनुक्ता अपि लभ्यन्ते । वासुदेवनामान्याह - *चक्रिबलदेवादिभा. 'तिविट्ठ य दुविट्ठ य सर्यंभु पुरिसुत्तमे पुरिससीहे । तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ।।४०।। नामादीनि। बलदेवनामान्याह - गाथा ३७४-३७५ भा. 'अचले विजए भद्दे सुप्पभे य सुदंसणे । आणंदे नंदणे पउमे रामे आवि अपच्छिमे ।।४।। भा. गाथा वासुदेवशत्रूनाह - ३९-४३ भा. आसग्गीवे तारय मेरय महुकेढवे 'निसुंभे य । बलि पल्हाए तह रावणे य नवमे जरासिंधू ।।४।। १९७ भा. एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाण । सव्वे य चक्कजोही सव्वे य हया सचक्केहिं ।।४३।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy