________________
********
आवश्यक- तीर्थकद्वर्णानाह - नियुक्तिः
पउमाभवासुपुजा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ।।३७६।। श्रीतिलका
आ. नि. वरकणगतवियगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वनविभागो चउवीसाए जिणवराणं ।।३७७।।
सामायिकचार्यलघुवृत्तिः * वरतप्तकनकगौराः ।।३७६-३७७।। तीर्थकद्वपुःप्रमाणमाह -
नियुक्तिः १९८ उसभी पंचधणुस्सय नवपासो सत्तरयणिओ वीरो । सेसट्ठ पंच अट्ठ य पन्ना दस पंच परिहीणा ।।१।। [प्र.]
निर्गमद्वारे
श्रीऋषभस्वामिऋषभः पञ्चधनुःशतानि, नवहस्त: पार्श्वः, सप्तरनिकः सप्तहस्तो वीरः । शेषा अजिताद्याः अष्टौ पञ्चाशता पञ्चाशता धनुभिहींनाः । ततः वनीकर* पञ्च शीतलाद्या दशभिर्दशभिर्धनुर्भिहीनाः । ततोऽष्टौ धर्माद्याः पञ्चभिः पञ्चभिर्धनुभिर्हीनाः । एतदेव व्यक्तं नियुक्तिकृदाह - *चक्रिबलदेवादिपंचेव अद्धपंचम चत्तारि द्धट्ठ तहतिगं चेव । अड्डाइज्जा दुन्नि य दिवड्डमेगं धणुसयं च ।।३७८।।
नामादीनि ।
गाथा नउई असीइ सत्तरि सट्ठी"पण्णासहोइनायव्वा ।"पणयाल चत्त पणतीस तीस पणवीस"वीसाय ।।३७९।। ३७६-३८० * पण्णरस "दस धणूणि य "नव पासो "सत्तरयणिओ वीरो । नामा पुव्वुत्ता खलु तित्थयराणं मुणेयव्वा ।।३८०।। • प्रक्षिप्ता, अन्यकर्तृकीयं गाथा ।
準準準準準準準華藥業筆譯筆譯業
१९८
*
*
RKKK
*
*
*