SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ******** आवश्यक- तीर्थकद्वर्णानाह - नियुक्तिः पउमाभवासुपुजा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ।।३७६।। श्रीतिलका आ. नि. वरकणगतवियगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वनविभागो चउवीसाए जिणवराणं ।।३७७।। सामायिकचार्यलघुवृत्तिः * वरतप्तकनकगौराः ।।३७६-३७७।। तीर्थकद्वपुःप्रमाणमाह - नियुक्तिः १९८ उसभी पंचधणुस्सय नवपासो सत्तरयणिओ वीरो । सेसट्ठ पंच अट्ठ य पन्ना दस पंच परिहीणा ।।१।। [प्र.] निर्गमद्वारे श्रीऋषभस्वामिऋषभः पञ्चधनुःशतानि, नवहस्त: पार्श्वः, सप्तरनिकः सप्तहस्तो वीरः । शेषा अजिताद्याः अष्टौ पञ्चाशता पञ्चाशता धनुभिहींनाः । ततः वनीकर* पञ्च शीतलाद्या दशभिर्दशभिर्धनुर्भिहीनाः । ततोऽष्टौ धर्माद्याः पञ्चभिः पञ्चभिर्धनुभिर्हीनाः । एतदेव व्यक्तं नियुक्तिकृदाह - *चक्रिबलदेवादिपंचेव अद्धपंचम चत्तारि द्धट्ठ तहतिगं चेव । अड्डाइज्जा दुन्नि य दिवड्डमेगं धणुसयं च ।।३७८।। नामादीनि । गाथा नउई असीइ सत्तरि सट्ठी"पण्णासहोइनायव्वा ।"पणयाल चत्त पणतीस तीस पणवीस"वीसाय ।।३७९।। ३७६-३८० * पण्णरस "दस धणूणि य "नव पासो "सत्तरयणिओ वीरो । नामा पुव्वुत्ता खलु तित्थयराणं मुणेयव्वा ।।३८०।। • प्रक्षिप्ता, अन्यकर्तृकीयं गाथा । 準準準準準準準華藥業筆譯筆譯業 १९८ * * RKKK * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy