SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ******** आवश्यक- पुनरपि च समवसरणे जिनं भरतो भाविनश्चक्रिणः पृच्छति स्म । अपृष्टश्च दसारान्, 'दसार' शब्देन वासुदेवबलदेवा लभ्यन्ते । इह भरते निर्युक्तिः भावितीर्थकृज्जीवः कोऽप्यस्यां पर्षद्यस्तीति च ।। ३६७ ।। अथ भगवदुत्तरद्वारगाथामाह * 缑 निर्युक्तिः श्रीतिलका- जिणचक्किदसाराणं 'वन्नपैमाणाई 'नामगुत्ताइं । 'आउपुरमाईपियरा 'परियाय गई य साहीय । । । ३६८ ।। [ दारगाहा] * निर्गमद्वारे चार्यलघुवृत्तिः ** श्रीऋषभस्वामि १९६ *************** - आ. नि. सामायिक चशब्दाज्जिनान्तराणि ‘साहीय' शिष्टवान् शेषं स्पष्टम् ।।३६८ ।। सामान्येन प्रश्नोत्तरं चोक्तम्, विशेषेणाह - भा. जारिया लोगगुरू भरहे वासंमि केवली तुब्भे । एरिसया कइ अन्ने ताया होहिंति तित्थयरा ।। ३८ ।। अह भइ जिणवरिंदो भरहे वासंमि जारिसो य अहं । एरिसया तेवीसं अन्ने होहिंति तित्थयरा ।।३६९।। होही अजिओ संभव अभिनंदण सुमइ सुप्पभ सुपासो । ससि पुप्फदंत सीयल सिज्जंसो वासुपुज्जो य ।। ३७०।। * विमलमणंतइ धम्मो संती कुंथू अरो य मल्ली य । मुणिसुव्वय नमि नेमी पासो तह वद्धमाणो य । । ३७१ ।। अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । एरिसया कइ अन्ने ताया होहिंति रायाणो ।। ३७२ ।। अह भणइ जिणवरिंदो जारिसओ तं नरिंदसद्दूलो । एरिसया इक्कारस अन्ने होहिंति रायाणो ।। ३७३ ।। वक्तव्यता तीर्थकरचक्रिबलदेवादिनामादीनि । गाथा ३६८-३७३ भा. गाथा ३८ १९६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy