SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १९५ दे ****** अस्सावगपडिसेहो छट्टेछट्टे य मासि अणुओगो । कालेण य मिच्छत्तं जिणंतरे साहुवुच्छेओ ।। ३६५ ।। श्रावण सत्रेषु भोजनप्रतिषेधः । षष्ठे षष्ठे मासेऽनुयोगः परीक्षा । कालेन च गच्छता नवमजिनान्तरे मिथ्यात्वं गताः, यतस्तदा साधुव्यवच्छेदोऽभूत् ।।३६५ ।। अनुक्तार्थसङ्ग्रहमाह - आ. नि. सामायिक `'दाणं च माहणाणं 'वेया कासी य पुच्छ निव्वाणं । कुंडा थूभ जिणहरे 'कविलो 'भरहस्स दिक्खा य ।। ३६६।। [ मूलदारगाहा ] निर्युक्तिः निर्गमद्वारे * श्रीऋषभस्वामिवक्तव्यता दानं च माहनानां लोकोऽप्यदात्, भरतपूजितत्वात् । 'वेदा कासी य' आर्यान् वेदानकार्षीञ्च भरतः । 'पुच्छति' अष्टापदे समवसृतं प्रभुं भरतोऽप्राक्षीत्कियन्तो भवादृशास्तीर्थकरा अत्र भविष्यन्ति । निर्वाणं प्रभुरष्टापदे प्राप्तः । देवैरग्निकुण्डानि कृतानि, चितास्थाने स्तूपाः माहणोत्पत्तिः । कृता: । जिनगृहं भरतश्चकार । कपिलो मरीचिपार्श्वे निःक्रा[ष्क्रा]न्तः भरतस्य च दीक्षानिर्वाणादिभाव्यर्थसङ्ग्रहः । आद्यद्वारद्वयं व्याख्यातम् ।।३६६ ।। पृच्छाद्वारमाह - गाथा३६५-३६७ १९५ पुणरवि य समोसरणे पुच्छिय जिणं तु चक्किणो भरहे । अपुट्ठो य दसारे तित्थयरो को इहं भरहे ? ।। ३६७।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy