SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १९४ माहनोझारिणः श्राद्धाः ख्यातास्ते ब्राह्मणाः क्रमात् । काकिणीरत्नरेखास्तु ययुर्यज्ञोपवीतताम् ।२३। ते च प्रायः सुतान् साधुपाचे व्रतमजिग्रहन् । परीषहाऽसहत्वेन श्राद्धा एव स्वयं स्थिताः ।२४। ये चाऽऽदित्ययशोराज्ये स्वर्णयज्ञोपवीतिनः । जाता: क्रमाद्रूप्यपट्टसूत्रयज्ञोपवीतिनः ।२५ । आ. नि. अमुमेवार्थमाह - सामायिक नियुक्तिः समोसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिया । जेया वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ ।।३६२।। * निर्गमद्वारे उक्ता नवरं 'जेया वट्ठइत्ति,' जितो भवान् वर्धते भयम् । अनुसर्जना, अष्टौ तीर्थङ्ककरान् यावत् तेषां धर्मेऽनुप्रवृत्तिः ।।३६२ ।। राज्यस्थितिश्चाष्टो श्रीऋषभस्वामिपुरुषान् यावत् यादृगभूत्ताहगाह - . वक्त. राया आइञ्चजसे महाजसे अइबले य बलभद्दे । बलविरिय कत्तविरिय जलविरिए दंडविरिए य ।।३६३।। माहणोत्पत्तिः। गाथाएएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओय । जिणसंतिओय मउडो सेसेहिं न चाइओ वोढुं ।।३६४।। ३६२-३६४ स्पष्टे ।।३६३-३६४।। प्रसङ्गोक्तमिदं प्रस्तुतमाह - १९४ - 'प्राप्य' ख ल, प. प. । २. 'मजिज्ञपत्' प ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy