________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१९४
माहनोझारिणः श्राद्धाः ख्यातास्ते ब्राह्मणाः क्रमात् । काकिणीरत्नरेखास्तु ययुर्यज्ञोपवीतताम् ।२३। ते च प्रायः सुतान् साधुपाचे व्रतमजिग्रहन् । परीषहाऽसहत्वेन श्राद्धा एव स्वयं स्थिताः ।२४। ये चाऽऽदित्ययशोराज्ये स्वर्णयज्ञोपवीतिनः । जाता: क्रमाद्रूप्यपट्टसूत्रयज्ञोपवीतिनः ।२५ ।
आ. नि. अमुमेवार्थमाह -
सामायिक
नियुक्तिः समोसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिया । जेया वड्डइ कागिणिलंछण अणुसज्जणा अट्ठ ।।३६२।।
* निर्गमद्वारे उक्ता नवरं 'जेया वट्ठइत्ति,' जितो भवान् वर्धते भयम् । अनुसर्जना, अष्टौ तीर्थङ्ककरान् यावत् तेषां धर्मेऽनुप्रवृत्तिः ।।३६२ ।। राज्यस्थितिश्चाष्टो श्रीऋषभस्वामिपुरुषान् यावत् यादृगभूत्ताहगाह - .
वक्त. राया आइञ्चजसे महाजसे अइबले य बलभद्दे । बलविरिय कत्तविरिय जलविरिए दंडविरिए य ।।३६३।। माहणोत्पत्तिः।
गाथाएएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओय । जिणसंतिओय मउडो सेसेहिं न चाइओ वोढुं ।।३६४।।
३६२-३६४ स्पष्टे ।।३६३-३६४।। प्रसङ्गोक्तमिदं प्रस्तुतमाह -
१९४ - 'प्राप्य' ख ल, प. प. । २. 'मजिज्ञपत्' प ।