SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १९३ दध्यौ राजा मुनीन्मुक्त्वा मत्तः केऽन्ये गुणाधिकाः । ज्ञातं वा देशविरतास्ततस्तेभ्यो ददौ स तत् ।११। चक्री शक्रं पुनः स्माह रूपं वः किं स्वरप्यदः । नेत्युक्ते मूलरूपं मे दर्शयाऽस्ति कुतूहलम् ।१२। शक्रः स्माह महाराज ! मत्यैः सह्यं न तन्महः । परं व्यर्थार्थना मा भूत्तवेत्यैक्षयदङ्गुलीम् ।१३। मदुक्तं विफलीचक्रे न शक्रेणेति चक्रयपि । तत् कृते स्तम्भमुत्तभ्य चक्रे शक्रमहं मुदा १४। दध्यौ चक्रयथ साधूनां किञ्चित्कल्पिष्यते न मे । दातुं श्राद्धेभ्योऽथाऽनेकान् सत्रागारानकारयत् ।१५। अभ्यधत्ताऽथ स श्राद्धान् भोज्यं सत्रेषु नः सदा । कृष्यादि न विधातव्यं स्थेयं धर्मकतत्परः ।१६ । भुञ्जानेषु ततस्तेषु तन्मिषादपरेष्वपि । अतिप्राचुर्यनिर्विनैण्णे] विज्ञप्त: सूपकारकः ।१७। अर्द्धवर्षादर्द्धवर्षात् परीक्ष्य ज्ञातुमार्षभिः । वैकक्ष्यमिति काकिण्या तेषां रेखात्रयं व्यधात् ।१८। युग्मम् । । जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन । इति पेठुनृपोक्तास्ते द्वार्यन्तःपुरगे नृपे ।१९। दध्यो चक्री च तत्कृत्वा विषयैर्विजितोऽस्म्यहम् । वर्धते च भयं तेभ्यस्तस्मान्मा स्माङ्गिनो हनम् ।२०। इत्थं चिन्तयतो राज्ञः संवेगावेगशालिनः । प्रावर्त्तताऽन्वहं ध्यानं क्षणं दुःकष्किार्मशोधनम् ।२१। आर्यान् वेदांश्च ते चक्रिकृतानध्यैषताऽनिशम् । तेभ्योऽथ राजपूज्येभ्यः श्रद्धयाऽन्योऽप्यदाजनः ।२२। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे *श्रीऋषभस्वामि* वक्त. * माहणोत्पत्तिः। गाथा-३६१ *************** १९३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy