SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १८० सह मरुदेवाइ निग्गओ कहणं पव्वजमुसभसेणस्स । बंभीमरीइ दिक्खा सुंदरि अवरोहसुयदिक्खा ।।३४४।। पंच य पुत्तसयाई भरहस्स य सत्त नत्तुयसयाई । सयराहं पव्वइया तंमि कुमारा समोसरणे ।।३४५।। आ. नि. सामायिकभवणवइवाणवंतरजोइसवासी विमाणवासी य । सब्बिड्डीइ सपरिसा कासी नाणुप्पया महिमं ।।३४६।। नियुक्तिः दट्ठण कीरमाणिं महिमं देवेहिं खत्तिओ मरिई । सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ।।३४७।। निर्गमद्वारे * श्रीऋषभस्वामिभगवद्वन्दनार्थं सह मरुदेव्या निर्गतः, 'कहणं' भगवद्विभूतिकथनम्, ऋषभसेनस्य पुण्डरीकाऽपरनाम्नः प्रव्रज्या, ब्राह्मयादिदीक्षा, सुन्दर्या * वक्तव्यता अवरोधार्थं धारणम्, 'सयराह' समकालं सामान्येन कुमारदीक्षाभिधानेऽपि मरीचेविशेषेणाभिधानं प्रकृतोपयोगित्वात् । 'सम्मत्तलद्धबुद्धी' * भरतस्य लब्धा सम्यक्त्वबुद्धिर्येन स लब्धसम्यक्त्वबुद्धिः । शेषं स्पष्टम् ।।३४४-३४७।। अथ भरतः किं चकारेत्याह - षट्खण्डअथोत्थाय प्रभोः पूजां विधाय भरतेश्वरः । चकार चक्ररत्नस्याऽष्टाह्निकामहिमोत्सवम् ।।५९।। साधनम् । गाथाप्रस्थितं चक्ररत्नं तत् सर्वोघेण तमन्वगात् । गत्वाऽस्थाद् योजनं चक्रं ततोऽभूद्योजनप्रमा ।।६०।। ३४४-३४७ पूर्वस्यां मागधं तीर्थं प्राप्य कृत्वाष्टमं तपः । चक्रनाभिं यावदब्धिजले चक्री रथस्थितः ।।६१।। नामाङ्कमक्षिपद्वाणं तच द्वादशयोजनीम् [ग्रन्थाग्रं-२०००] । गत्वा मागधतीर्थाधिदेवस्य पुरतोऽपतत् ।।६२॥ स तद् दृष्ट्वाऽवदत् क्रुद्धः कोऽयमप्रार्थितार्थकः । श्रीहीधीकीर्तिभिस्त्यक्तो दुरन्तप्रान्तलक्षणः ।।६३।। १८०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy