SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १७९ ********* ततो दध्यौ सुतायैवमतिष्ठं खेदभागहम् । ईदृक्श्रीरपि पुत्रस्तु किञ्चिदज्ञापयन माम् ।।४८ ।। ध्यायन्ती मरुदेव्येतत् क्षणान्मोहे व्यपेयुषि । भावतः संयमं प्राप्य केवलज्ञानमाऽऽसदत् ।। ४९ ।। अन्तकृत्केवलित्वेन करिस्कन्धगतैव च । अत्राऽवसर्पिणीकाले ययौ प्रथमसिद्धताम् ।। ५० ।। विधाय केवलोत्पत्तिमहिमानं सुरासुराः । ततस्तद्वपुरादाय न्यधुः क्षीरोदसागरे । । ५१ ।। अथ प्रविश्य समवसरणं भरतः प्रभुम् । नत्वा स्तुत्वा शृणोति स्म देशनां सपरिच्छदः ।। ५२ ।। श्रुत्वा व्याख्यां प्रभोः पार्श्वे प्राब्राजीद् भरतेशितुः । पुत्रपञ्चशती तत्र पौत्रसप्तशती पुनः ।। ५३ ।। चतुरशीतिस्तन्मध्यात्पुण्डरीकादयस्तदा । उत्पादो विगमो ध्रौव्यमित्याप्य त्रिपदीं प्रभोः ।। ५४ ।। द्वादशाङ्गं श्रुतं चक्रुस्ततस्तान् भगवान् स्वयम् । सहेन्द्राद्यैः क्षिप्तचूर्णोऽस्थापयद्गणभृत्पदे ।। ५५ ।। युग्मम् । प्रवर्त्तिनीपदेऽकार्षीद् ब्राह्मीं प्रव्राज्य च प्रभुः । भरतो गृह्णतीं दीक्षां सुन्दरीं तु न्यवारयत् ।। ५६ ।। विना कच्छमहाकच्छौ ते च सर्वेऽपि तापसाः । अभ्येत्य प्रभुहस्तेन पुनर्दीक्षां प्रपेदिरे ।। ५७ ।। भरताद्यास्ततः श्राद्धाः सुन्दर्याद्या उपासिकाः । यक्षोऽभूद्रोमुखश्चक्रेश्वरी शासनदेवता ।।५८।। ।।३४३ ।। उक्तार्थसङ्ग्रहमाह - *************************** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामिवक्तव्यता मरुदेवी केवलोत्पत्तिः । गाथा - ३४३ १७९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy