SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 我紧紧紧紧紧紧 आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १७४ [繁紧紧紧紧紧紧紧紧紧紧 半準準準準準準準準準準準準举業 शेषतीर्थकृतामपि प्रसङ्गतः प्रथम पारणकनगराणि दातृनामानि दातृणां गतिं चाह - हत्थिणउरं 'अओझा सावत्थी चेव तह य साएयं । विजयपुर बंभथलयं पाडलिसंडं 'पउमसंडं ।।३२३।।* आ. नि. सामायिकसेयपुरं "रिट्ठपुरं "सिद्धत्थपुरं महापुरं चेव । "धनकर "वद्धमाणं सोमणसं मंदिरं चेव ।।३२४॥ नियुक्तिः चक्कपुरं "रायपुरं "मिहिला रायगिहमेव बोधव्वं । "वीरपुरं "बारवई "कोयकडं "कोल्लगग्गामो ।।३२५।। . निर्गमद्वारे श्रीऋषभ. एएसु पढमभिक्खा लद्धाओ जिणवरेहिं सव्वेहिं । दिनाओ जेहिं पढमं तेसिं नामाणि वुच्छामि ।।३२६ ।। वक्त. सिज्जंस बंभर्दत्ते सुरिंददैत्ते य इंददत्ते य । पउँमे य सोमदेवे महिंद तह सोमदत्ते य ।।३२७ ।। तीर्थकृतां प्रथमभिक्षा पुस्से पुणव्वसू पुणनंद "सुनंदे "जए य विजए य । तत्तो य धम्मसीहे सुमित्त तह वग्घसीहे य ।।३२८॥ * नगरदातृणि । अपराजिय वीससेणे वीसइमे होइ बंभदत्ते य । "दिने वरदिन्ने पुण "धन्ने "बहुले य बोधव्वे ।।३२९।। गाथा ३२३-३३१ एए कयंजलिउडा भत्तीबहमाणसुक्कलेसागा । तक्कालपहट्ठमणा पडिलाहेंसुं (प्रतिलाभितवन्तः) जिणवरिंदे ॥३३०।। सव्वेसिपि जिणाणं जहियं लद्धाउ पढमभिक्खाउ । तहियं वसुधाराओ वुढाओ पुप्फवुट्ठीओ ।।३३१।। 藥華藥業業樂業準準準準準準課 १७४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy