________________
我紧紧紧紧紧紧
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१७४
[繁紧紧紧紧紧紧紧紧紧紧
半準準準準準準準準準準準準举業
शेषतीर्थकृतामपि प्रसङ्गतः प्रथम पारणकनगराणि दातृनामानि दातृणां गतिं चाह - हत्थिणउरं 'अओझा सावत्थी चेव तह य साएयं । विजयपुर बंभथलयं पाडलिसंडं 'पउमसंडं ।।३२३।।*
आ. नि.
सामायिकसेयपुरं "रिट्ठपुरं "सिद्धत्थपुरं महापुरं चेव । "धनकर "वद्धमाणं सोमणसं मंदिरं चेव ।।३२४॥ नियुक्तिः चक्कपुरं "रायपुरं "मिहिला रायगिहमेव बोधव्वं । "वीरपुरं "बारवई "कोयकडं "कोल्लगग्गामो ।।३२५।। . निर्गमद्वारे
श्रीऋषभ. एएसु पढमभिक्खा लद्धाओ जिणवरेहिं सव्वेहिं । दिनाओ जेहिं पढमं तेसिं नामाणि वुच्छामि ।।३२६ ।।
वक्त. सिज्जंस बंभर्दत्ते सुरिंददैत्ते य इंददत्ते य । पउँमे य सोमदेवे महिंद तह सोमदत्ते य ।।३२७ ।।
तीर्थकृतां
प्रथमभिक्षा पुस्से पुणव्वसू पुणनंद "सुनंदे "जए य विजए य । तत्तो य धम्मसीहे सुमित्त तह वग्घसीहे य ।।३२८॥ * नगरदातृणि । अपराजिय वीससेणे वीसइमे होइ बंभदत्ते य । "दिने वरदिन्ने पुण "धन्ने "बहुले य बोधव्वे ।।३२९।।
गाथा
३२३-३३१ एए कयंजलिउडा भत्तीबहमाणसुक्कलेसागा । तक्कालपहट्ठमणा पडिलाहेंसुं (प्रतिलाभितवन्तः) जिणवरिंदे ॥३३०।। सव्वेसिपि जिणाणं जहियं लद्धाउ पढमभिक्खाउ । तहियं वसुधाराओ वुढाओ पुप्फवुट्ठीओ ।।३३१।।
藥華藥業業樂業準準準準準準課
१७४