________________
千羊準準準準準準羊
आवश्यक- अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुधारा । अद्धतेरसलक्खा जहनिया तत्थ वसुधारा ।।३३२।। नियुक्तिः
सव्वेसिपि जिणाणं जेहिं दिनाउ पढमभिक्खाओ । ते पयणुपिजदोसा दिव्ववरपरक्कमा जाया ।।३३३।। श्रीतिलका
केई तेणेव भवेण निव्व्या सव्वकम्मउम्मुक्का । केई तईयभवेणं सिज्झिस्संति जिणसगासे ।।३३४।। चार्यलघुवृत्तिः १७५
द्वादशगाथा: स्पष्टाः ।।३२३-३३४ ।। प्रस्तुतमाह - 'तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव' । स्पष्टम् (३२२ गाथोत्तरार्थः) कथाशेषमुच्यते - ततो गजपुरात् स्वामी गतस्तक्षशिलापुरीम् । उद्यानपालक: स्वाम्यागर्म बाहुबलेर्जगी ।।२६ ।। ज्ञात्वा स्वामिनमायान्तं हर्षोत्कर्षेण पूरितः । अचिन्तयद्वाहुबलिः श्वः सर्वा प्रभोः पदौ ।।२७।। नंस्यामीत्यागतस्तत्र यावत्प्रातः सनागरः । विजहार प्रभुस्तावद्वायुवन्मुनयोऽममाः ।।२८।। अदृष्ट्वा स्वामिनं बाहुविनिर्मायाधृतिं पराम् । यत्राऽस्थाद्भगवांस्तत्र धर्मचक्र मणीमयम् ।।२९ ।।
अष्टयोजनविस्तारमेकयोजनमुनतम् । सहस्रारं सहस्रांशोरिव बिम्बं न्यवेशयत् ।।३०।। * १. 'मुच्छ्रितं' प; 'मुच्छ्रतं' ल, ख ल प ।
आ. नि. सामायिकनिर्यक्तिः
निर्गमद्वारे * श्रीऋषभस्वामिवक्तव्यता ।
गाथा३३२-३३४
準準準 準準準準準準準準準
१७५
*
*
*
*
*