________________
*****
k****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१७१
* 'रस आस्वादने' अमृतरसवद्रसे आस्वादने उपमा यस्य तत् अमृतरसरसोपमं आसीत् । शेषं स्पष्टम् ।।३२०।। पारणकेषु किं
किमभूदित्याह - * घुटुं च अहोदाणं दिव्वाणि य आहयाणि तूराणि । देवा य संनिवईया वसुहारा चेव वुट्ठा य ।।३२१।।
आ. नि. * देवैराकाशस्थैर्युष्टं अहोदानमिति दिव्यानि च दुन्दुभ्यादीनि तूर्याणि देवैराहतानि देवाश्च सन्निपतितास्तत्रागताः । वसु-द्रव्यं तस्य धारा *
सामायिक
नियुक्तिः *जलधारेव वृष्टा पारणककारकगृहे ।।३२१।। आद्यजिनपारणकविशेषस्वरूपमाह -
निर्गमद्वारे गयउर सिजंसिक्खुरसदाण वसुहार पीढ गुरुपूया । तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव ।।३२२।। * श्रीऋषभस्वामिअर्थः कथातो ज्ञेयः । सा चेयं -
वक्तव्यता
प्रथमभिक्षा। आकरः सर्ववस्तूनां देशोऽस्ति कुरुनामकः । समुद्र इव रत्नानां गुणानामिव सजनः ।।१।।
गाथापुरं गजपुरं तत्र क्षरगजमदोर्मिभिः । तदैव नर्मदा जज्ञे नूनं या दृश्यतेऽधुना ।।२।।
३२१-३२२ तत्र बाहुबलेः पुत्रः सौम्यः सोमप्रभो नृपः । चित्रं पद्याहितानन्दः सूरस्तीव्रप्रतापवान् ।।३।। सोमप्रभः - चन्द्र इव प्रभा यस्य स, तत्पक्षे पद्म-कमलम् तस्मिन्नाहित आनन्दो येन स इति पद्माहितानन्दः । सोमप्रभनामनृपस्य पक्षे तु पद्मा-लक्ष्मीः तस्यामाहित आनन्दो येन स, *
१७१ तथाऽपि चित्रं आश्चर्य सोमप्रभः सूर इव - आदित्य इव तीव्रप्रतापवानासीत् ।