________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१७०
梁梁準準準準準業举茶業
परस्त्रियमनिच्छन्ती रमयिष्यन्ति ये बलात् । विद्यास्त्यक्ष्यन्ति तान् सद्यः कृतालस्यानिव श्रियः ।।१४।। इत्यहीशः प्रशस्तिं तद्रनभित्तावलीलिखत् । ततो लब्धप्रसादो तो नत्वा देवं युगाग्रिमम् ।।१५।। नत्वाऽहिराजं चाऽऽधाय विमानं पुष्पकाह्वयम् । तमारुह्य महाकच्छकच्छयोरुपदर्य तत् ।।१६।। स्वामिसेवाफलं राज्ञो निवेद्य भरतस्य च । आदाय स्वं जनं सर्वं गत्वा वैताढ्यपर्वते ।।१७।। दक्षिणस्यां नमिः श्रेण्यामुदीच्यां विनमिः पुनः । निवेश्य नगरश्रेणी कुर्वाते राज्यमुज्वलम् ।।१८।। पुरेसु य भयवं उसभस्वामी देवयं सभासु । ठाविउ विजाहिवई देवया य सएसए निकाए ।। इति चूर्णाक्षराणि ।।३१७ ।। अत्रान्तरे - भयवमदीणमणसो संवच्छरमणसिओ विहरमाणो । कन्नाहिं निमंतिज्जइ वत्थाभरणासणेहिं च ।।३१८ ।। अदीनमनाः निःष्प्राकम्पचित्तः । शेषं स्पष्टम् ।।३१८ ।। एवं विहरता स्वामिना कदा भिक्षा लब्धेत्याह - संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण । सेसेहिं बिइयदिवसे लद्धाओ पढमभिक्खाओ ।।३१९ ।। स्पष्टा ।।३१९ ।। पारणके किं केन लब्धमित्याह - उसभस्स उ पारणगे इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्नं अमियरसरसोवमं आसि ।।३२०।। • भित्तौ अलीलिखत् इत्यर्थः ।
* आ. नि. ॐ सामायिक* नियुक्तिः * निर्गमद्वारे * श्रीऋषभस्वामि* वक्तव्यता * प्रथमभिक्षा।
गाथा३१८-३२०
举業詳業業華華藥業兼藥華藥業
१७०