SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 下藥華藥業業準準準準 आवश्यक- स्पष्टा ।।३१५ ।। अथ स्वामी किं चक्रे इत्याह - नियुक्तिः उसभो वरवसभगई चित्तूण अभिग्गहं परमघोरं । वोस?चत्तदेहो विहरइ गामाणुगामं तु ।।३१६।। आ. नि. श्रीतिलका सामायिकचार्यलधुवृत्तिः घोरं सामान्यपुरुषैः दुःकष्किारं व्युत्सृष्टो निःप्र[ष्प्रतिकर्मतया । उक्तं च - 'अछिंऽपि नो पमजइ नोविय कंडूयए मुणी गायं ।' त्यक्तो के नियुक्तिः * दिव्याधुपसर्गसहनेन देहो येन स तथा । शेषं स्पष्टम् ।।३१६ ।। विहरतश्च भगवतोऽनुचराः कथं वर्त्तन्ते स्मेत्याह - १६८ * निर्गमद्वारे *श्रीऋषभस्वामिभा. नवि ताव जणो जाणइ का भिक्खा ? केरिसा वि भिक्खयरा ? । ते भिक्खमलभमाणा वणमझे तावसा जाया ।।३१।। प्रायमस्वाम * वक्तव्यता * स्पष्टा । नवरं चत्वारोऽपि सहस्राः क्षुत्परिषहार्ताः पर्यालोच्य गङ्गानदीदक्षिणकूले वनमध्ये स्वयंपतितपरिणतपत्राद्याहारा वल्कलचीर- निष्क्रमणम् । *धारिणश्चेतसि स्वामिनमेव ध्यायन्तस्तापसाः सञ्जाताः । तथा भगवतो व्रतग्रहणकाले कच्छमहाकच्छसुतौ नमिविनमी समीपे नाऽभूतां गाथापश्चादागतौ राज्यार्थिनी व्रतस्थमपि भगवन्तमुपासाञ्चक्राते । तयोः किमभूदित्याह - ३१६-३१७ भा. गाथा-३१ नमीविनमीणं जायण नागिंदो विजदाण वेयड्डे । उत्तरदाहिणसेढी सट्ठीपन्नासनगराई ।।३१७॥ अस्या अर्थः कथातो ज्ञेयः । सा चेयं - १६८ *१. 'वसभसमगई' प छ ख ल, प, । * * * * * * * * * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy