________________
下藥華藥業業準準準準
आवश्यक- स्पष्टा ।।३१५ ।। अथ स्वामी किं चक्रे इत्याह - नियुक्तिः उसभो वरवसभगई चित्तूण अभिग्गहं परमघोरं । वोस?चत्तदेहो विहरइ गामाणुगामं तु ।।३१६।।
आ. नि. श्रीतिलका
सामायिकचार्यलधुवृत्तिः
घोरं सामान्यपुरुषैः दुःकष्किारं व्युत्सृष्टो निःप्र[ष्प्रतिकर्मतया । उक्तं च - 'अछिंऽपि नो पमजइ नोविय कंडूयए मुणी गायं ।' त्यक्तो के नियुक्तिः
* दिव्याधुपसर्गसहनेन देहो येन स तथा । शेषं स्पष्टम् ।।३१६ ।। विहरतश्च भगवतोऽनुचराः कथं वर्त्तन्ते स्मेत्याह - १६८
* निर्गमद्वारे
*श्रीऋषभस्वामिभा. नवि ताव जणो जाणइ का भिक्खा ? केरिसा वि भिक्खयरा ? । ते भिक्खमलभमाणा वणमझे तावसा जाया ।।३१।। प्रायमस्वाम
* वक्तव्यता * स्पष्टा । नवरं चत्वारोऽपि सहस्राः क्षुत्परिषहार्ताः पर्यालोच्य गङ्गानदीदक्षिणकूले वनमध्ये स्वयंपतितपरिणतपत्राद्याहारा वल्कलचीर- निष्क्रमणम् । *धारिणश्चेतसि स्वामिनमेव ध्यायन्तस्तापसाः सञ्जाताः । तथा भगवतो व्रतग्रहणकाले कच्छमहाकच्छसुतौ नमिविनमी समीपे नाऽभूतां गाथापश्चादागतौ राज्यार्थिनी व्रतस्थमपि भगवन्तमुपासाञ्चक्राते । तयोः किमभूदित्याह -
३१६-३१७
भा. गाथा-३१ नमीविनमीणं जायण नागिंदो विजदाण वेयड्डे । उत्तरदाहिणसेढी सट्ठीपन्नासनगराई ।।३१७॥ अस्या अर्थः कथातो ज्ञेयः । सा चेयं -
१६८ *१. 'वसभसमगई' प छ ख ल, प, ।
*
*
*
*
*
*
*
*
*
*
*