________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१६७
दसहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवुडा सिद्धा । कालाई जन्न भणियं पढमणुओगाउ तं नेयं । । ३११ । । इचेवमाइ सव्वं जिणाण पढमाणुओगओ नेयं । ठाणासुत्रत्थं पुण भणियं पययं अओ वुच्छं ।।३१२ ।। एताः सप्तगाथाः स्पष्टाः ।।३०६-३१२ ।
आ. नि. सामायिक
निर्युक्तिः
उसभजिणसमुत्थाणं उत्थाणं जं तंओ मरीयस्स । सामाइयस्स एसो जं पुव्विं निग्गमोऽहिगओ ।। ३१३ ।। 渠 निर्गमद्वारे इहावसर्पिण्यां सामायिकस्य प्रथमं ऋषभजिनात्समुत्थानं 'यत्' यस्मान्मरीचे स्ततो' ऋषभादुत्थानम्, स च मरीचिः श्रीवीरजिनो बभूव श्रीऋषभस्वामिअत्र तीर्थे । तस्मादेष सामायिकनिर्गमः पूर्वमधिगतः ज्ञापित इत्यर्थः । । ३१३ ।।
वक्तव्यता निष्क्रमणम् ।
गाथा
३११-३१५
चित्तबहुलट्ठमीए चउहिं सहस्सेहिं सो उ अवरह्ने । सीया सुदंसणाए सिद्धत्थवणंमि छट्टेणं ।। ३१४ ।।
चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रैः सहितः स तु ऋषभ अपराह्ने शिबिकायां सुदर्शनायामारुह्यागतः सिद्धार्थवने । षष्ठेन उपवासद्वयेन कृतः सर्वस्य त्यागः । चतुर्मुष्टिकं लोचं कृत्वा शक्रप्रार्थनया च पञ्चर्मी मुष्टिं विमुच्य, 'करेमि सामाइयं सव्वं सावज्जं मे अकरणिज्जति, 'सामायिकं स्वयमेव प्रपन्नवान् मनः पर्यायज्ञानं च तदैव प्राप्तवान् । । ३१४ ।। अनुगास्ते किं स्वामिना दीक्षिता ? नेत्याह -
चउरो साहस्सीओ लोयं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो । ।३१५ ।।
१६७