SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १६७ दसहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवुडा सिद्धा । कालाई जन्न भणियं पढमणुओगाउ तं नेयं । । ३११ । । इचेवमाइ सव्वं जिणाण पढमाणुओगओ नेयं । ठाणासुत्रत्थं पुण भणियं पययं अओ वुच्छं ।।३१२ ।। एताः सप्तगाथाः स्पष्टाः ।।३०६-३१२ । आ. नि. सामायिक निर्युक्तिः उसभजिणसमुत्थाणं उत्थाणं जं तंओ मरीयस्स । सामाइयस्स एसो जं पुव्विं निग्गमोऽहिगओ ।। ३१३ ।। 渠 निर्गमद्वारे इहावसर्पिण्यां सामायिकस्य प्रथमं ऋषभजिनात्समुत्थानं 'यत्' यस्मान्मरीचे स्ततो' ऋषभादुत्थानम्, स च मरीचिः श्रीवीरजिनो बभूव श्रीऋषभस्वामिअत्र तीर्थे । तस्मादेष सामायिकनिर्गमः पूर्वमधिगतः ज्ञापित इत्यर्थः । । ३१३ ।। वक्तव्यता निष्क्रमणम् । गाथा ३११-३१५ चित्तबहुलट्ठमीए चउहिं सहस्सेहिं सो उ अवरह्ने । सीया सुदंसणाए सिद्धत्थवणंमि छट्टेणं ।। ३१४ ।। चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रैः सहितः स तु ऋषभ अपराह्ने शिबिकायां सुदर्शनायामारुह्यागतः सिद्धार्थवने । षष्ठेन उपवासद्वयेन कृतः सर्वस्य त्यागः । चतुर्मुष्टिकं लोचं कृत्वा शक्रप्रार्थनया च पञ्चर्मी मुष्टिं विमुच्य, 'करेमि सामाइयं सव्वं सावज्जं मे अकरणिज्जति, 'सामायिकं स्वयमेव प्रपन्नवान् मनः पर्यायज्ञानं च तदैव प्राप्तवान् । । ३१४ ।। अनुगास्ते किं स्वामिना दीक्षिता ? नेत्याह - चउरो साहस्सीओ लोयं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो । ।३१५ ।। १६७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy