SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १६६ * K****** चउरासीई बिसत्तरि 'सट्ठी पन्नासमेव लक्खाइं । चत्ता तीसा वीसा दस दो "एगं च पुव्वाणं ।।३०३।। * "चउरासीई "बावत्तरी य "सट्ठी य हुंति वासाणं । "तीसा य दस य एगं च एवमेए सयसहस्सा ।।३०४।। आ. नि. पंचाणउइ सहस्सा "चउरासीई य पंचवन्ना य । "तीसा य दस य एगं सयं च "बावत्तरी चेव ।।३०५।।* सामायिक नियुक्तिः एताश्चैकोनत्रिंशदपि गाथा स्पष्टाः । गतं पर्यायद्वारम् ।।२७७-३०५ ।। अतः क्रियाद्वारमाह - निर्गमद्वारे निव्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छटेणं ।।३०६।। *श्रीऋषभस्वामि वक्तव्यता अट्ठावयचंपुजितपावासंमेयसेलसिहरेसु । उसभ वसुपुज्ज नेमी वीरो सेसा य सिद्धिगया ।।३०७।। तीर्थकृतां इक्को भयवं वीरो तित्तीसाए सह निव्वुओ पासो । छत्तीसेहिं पंचहिं सएहिं नेमी उ सिद्धिगओ ।।३०८।। पर्यायादि। गाथापंचहिं समणसएहि मल्ली संती उ नवसएहिं तु । अट्ठसएणं (१०८) धम्मो सएहिं छहिं वासपुज्जजिणो ।।३०९।। ३०३-३१० सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं । पंचसयाइं सुपासे पउमाभे तिनि अट्ठसया ।।३१०।। अष्टौ शतानि व्युत्तराणि (८०३) K****** ************ १६६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy