________________
*
*
*
*
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १६५
एमेव अरजिणिंदस्स चउसुवि ठाणेसु होइ पत्तेयं । इगवीस सहस्साई वासाणं हुंति नायव्वा ।।२९४ ।। मल्लिस्स य वाससयं गिहिवासे सेसयं तु परियाओ । चउप्पन्न सहस्साइं नव चेव सयाइं पुन्नाई ।।२९५ ।। अद्धट्ठमा सहस्सा कुमारवासो य सुव्वयजिणस्स । तावइयं परियाओ पन्नरस सहस्स रजंमि ।।२९६।। नमिणो कुमारवासो वाससहस्साइं दुनि अद्धं च । तावइयं परियाओ पंचसहस्साई रजंमि ।।२९७।। तिनेव य वाससया कुमारवासो अरिट्ठनेमिस्स । सत्त य वाससयाई सामने होइ परियाओ ।।२९८।। पासस्स कुमारत्तं तीसं परियाउ सत्तरी होइ । तीसा य वद्धमाणे बायालीसा य परियाओ ।।२९९ ।। पुनराधजिनाष्टकव्रतपर्यायगाथां पूर्वोक्तामेवाग्रतनगाथासम्बन्धनार्थमाह - उसभस्स पुव्वलक्खं पुव्वंगूणमजियस्स तं चेव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ।।३००।। सेसाणं परियाओ कुमारवासेण सहिओ भणिओ । पत्तेयं पिय पुव्वं सीसाणमणुग्गहट्ठाए ।।३०१।। छउमत्थकालमित्तो सोहेउं सेसओ य जिणकालो । सव्वाउयंपि इत्तो उसभाईणं निसामेह ।।३०२।।
आ. नि. सामायिक
नियुक्तिः * निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता तीर्थकृतां पर्यायादि ।
गाथा२९४-३०२ १६५
*******