________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१६४
準準準準準準準準譯業筆譯筆譯業
अड्डाइज्जा लक्खा कुमारवासो ससिप्पभे होइ । अद्धं छञ्चिय रज्जे चउवीसंगा य बोधव्वा ।।२८४।। पन्नं पुव्वसहस्सा कुमारवासो य पुष्फदंतस्स । तावइयं रजंमि य अट्ठावीसं च पुव्वंगा ।।२८५।। पणवीससहस्साई पुव्वाणं सीयले कुमारत्तं । तावइयं परियाओ पन्नासं शेव रज्जंमि ।।२८६।। वासाण कुमारत्तं इगवीसं लक्ख हुंति सिजंसे । तावइयं परियाओ बायालीसं च रज्जंमि ।।२८७।। गिहिवासो अट्ठारस वासाणं सयसहस्स नियमेण । चउपन्न सयसहस्सा परियाओ होइ वसुपुज्जे ।।२८८ ।। पन्नरस सयसहस्सा कुमारवासो य तीसई रज्जे । पन्नरस सयसहस्सा परियाओ होइ विमलस्स ।।२८९।। अद्धट्ठमलक्खाई वासाणमणंतई कुमारत्तं । तावइयं परियाओ रजंमि य हुंति पन्नरस ।।२९०।। धम्मस्स कुमारत्तं वासाणऽड्डाइयाई लक्खाई । तावइयं परियाओ रज्जे पुण हुंति पंचेव ।।२९१।। संतिस्स कुमारत्तं मंडलिचक्किपरियाओ चउसुंपि । पत्तेयं पत्तेयं वाससहस्साणि पणवीसं ।।२९२।। एमेव य कुंथुस्स वि चउसुवि ठाणेसु होइ पत्तेयं । तेवीससहस्साई वरिसाणद्धट्ठम सयाई ।।२९३।।
紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧靠端
आ. नि. सामायिक
नियुक्तिः * निर्गमद्वारे *श्रीऋषभस्वामि* वक्तव्यता
तीर्थकृतां पर्यायादि।
गाथा२८४-२९३ १६४