________________
KK
आवश्यक- ७-सार्धाः । धर्मस्य वर्षलक्षद्वयं सार्धम् । शान्तेर्वर्षसहस्राः २५ । कुन्थोर्वर्षाणि २३७५० । अरस्य वर्षाणि २१००० । मल्लेवर्षाणि ५४९०० ।* नियुक्तिः * मुनिसुव्रतस्य वर्षाणि ७५०० । नमेर्वर्षाणि २५०० । नेमेर्वर्षाणि ७०० । पार्श्वस्य वर्षाणि ७० । वीरस्य वर्षाणि ४२ । दीक्षाकाल: *
आ. नि. श्रीतिलका- २७२-२७६।। कौमारादिभेदेन पर्यायमाह -
सामायिकचार्यलघुवृत्तिः * उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा । तेवढी रजंमि उ अणुपालेऊण निक्खंतो ।।२७७।।
नियुक्तिः १६३
निर्गमद्वारे अजियस्स कुमारत्तं अट्ठारस पुव्वसयसहस्साइं । तेवन्नं रजंमी पुव्वंगं चेव बोधव्वं ।।२७८।।
श्रीऋषभस्वामिपन्नरस सयसहस्सा कुमारवासो य संभवजिणस्स । चोयालीसं रज्जे चउरंगं चेव बोधव्वं ।।२७९।।
वक्तव्यता 'चउरंग' पूर्वाङ्गचतुष्कं -
तीर्थकृतां
पर्यायादि। अद्धतेरस लक्खा (सार्धा १२ लक्षाः) पुव्वाणिऽभिनंदणे कुमारत्तं । छत्तीसा अद्धं चिय अडंगा चेव रजंमि ।।२८०।।
गाथासुमइस्स कुमारत्तं हवंति दसपुव्वसयसहस्साइं । अउणत्तीसं रज्जे बारस अंगा य बोधव्वा ।।२८१।।
* २७७-२८३ पउमस्स कुमारत्तं पुव्वाणद्धट्ठमा सयसहस्सा । अद्धं च इक्कवीसा सोलस अंगाइं रज्जंमि ।।२८२।।
१६३ पुव्वसयसहस्साइं पंच सुपासे कुमारभावो उ । चउदस पुण रजेंमी वीसं अंगा य बोधव्वा ।।२८३।।