SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ KK आवश्यक- ७-सार्धाः । धर्मस्य वर्षलक्षद्वयं सार्धम् । शान्तेर्वर्षसहस्राः २५ । कुन्थोर्वर्षाणि २३७५० । अरस्य वर्षाणि २१००० । मल्लेवर्षाणि ५४९०० ।* नियुक्तिः * मुनिसुव्रतस्य वर्षाणि ७५०० । नमेर्वर्षाणि २५०० । नेमेर्वर्षाणि ७०० । पार्श्वस्य वर्षाणि ७० । वीरस्य वर्षाणि ४२ । दीक्षाकाल: * आ. नि. श्रीतिलका- २७२-२७६।। कौमारादिभेदेन पर्यायमाह - सामायिकचार्यलघुवृत्तिः * उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा । तेवढी रजंमि उ अणुपालेऊण निक्खंतो ।।२७७।। नियुक्तिः १६३ निर्गमद्वारे अजियस्स कुमारत्तं अट्ठारस पुव्वसयसहस्साइं । तेवन्नं रजंमी पुव्वंगं चेव बोधव्वं ।।२७८।। श्रीऋषभस्वामिपन्नरस सयसहस्सा कुमारवासो य संभवजिणस्स । चोयालीसं रज्जे चउरंगं चेव बोधव्वं ।।२७९।। वक्तव्यता 'चउरंग' पूर्वाङ्गचतुष्कं - तीर्थकृतां पर्यायादि। अद्धतेरस लक्खा (सार्धा १२ लक्षाः) पुव्वाणिऽभिनंदणे कुमारत्तं । छत्तीसा अद्धं चिय अडंगा चेव रजंमि ।।२८०।। गाथासुमइस्स कुमारत्तं हवंति दसपुव्वसयसहस्साइं । अउणत्तीसं रज्जे बारस अंगा य बोधव्वा ।।२८१।। * २७७-२८३ पउमस्स कुमारत्तं पुव्वाणद्धट्ठमा सयसहस्सा । अद्धं च इक्कवीसा सोलस अंगाइं रज्जंमि ।।२८२।। १६३ पुव्वसयसहस्साइं पंच सुपासे कुमारभावो उ । चउदस पुण रजेंमी वीसं अंगा य बोधव्वा ।।२८३।।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy