________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१६२
सामाइयाइया वा वयजीवनिकायभावणा पढमं । एसो धम्मोवाओ सव्वजिणिदेहिं उट्ठो ।।२७१ । । 'सामायिकादिका' सामायिकादिश्रुतवन्तः । व्रतानि प्राणातिपातविरमणादीनि जीवनिकायाः षट् पृथिव्यादयस्तान् भावयन्तीति व्रतजीवनिकायभावनास्ते प्रथमं धर्मोपायदेशकाः । शेषं स्पष्टम् ।।२७० - २७१ ।। पर्यायद्वारमाह -
उसभस्स पुव्वलक्खं' पुव्वंगूणमैजियस्स तं चेव । चउरंगूणं लक्खं पुणो पुणो जाव सुर्विहित्ति ।।२७२।। पणवीसं तु सहस्सा" पुव्वाणं सीयलस्स परियाओ । लक्खाइं इक्कवीसं" सिज्यंसजिणस्स वासाणं ।। २७३ ।। चउपन्नं" पन्नारस तत्तो अट्टमाई लक्खाई" । अड्डाइज्जाई" तओ वाससहस्साइं पणवीसं" ।। २७४ ।। तेवीसं च सहस्सा सयाणि अद्धट्टमाणि ̈ य हवंति । इगवीसं च सहस्सा " वाससऊणाई पणपन्नं ।।२७५।। अद्धट्ठमा सहस्सा ” अड्डाइज्जाय" सत्त य सयाई” । सयरी" बिचत्तवासा" दिक्खाकालो जिणंदाणं ।।२७६ ।। एतासां तात्पर्यार्थोऽयम् । ऋषभस्य ( श्रमणपर्यायः) पूर्वलक्षम्, अजितस्य तत्पूर्वाङ्गोनं चतुरशीतिवर्षलक्षोनमित्यर्थः । सम्भवस्य पूर्वाङ्गः ४ । अभिनन्दनस्य ८ । सुमतेः १२ । पद्मप्रभस्य १६ । सुपार्श्वस्य २० । चन्द्रप्रभस्य २४ । सुविधेः २८ पूर्वारूनं पूर्वलक्षम् । शीतलस्य पूर्वाणि २५,००० । श्रेयांसस्य वर्षलक्षाः २१ । वासुपूज्यस्य वर्षलक्षाः ५४ । विमलस्य वर्षलक्षाः १५ । अनन्तस्य वर्षलक्षाः • सम्भवस्वामिनः व्रतपर्यायः पूर्वलक्षं चतुर्भिः पूर्वाङ्गैर्न्यनम् । अन्येषां यथाक्रमं अष्टभिः, द्वादशभिः, षोडशभिः, विंशत्या, चतुर्विंशत्या, अष्टाविंशत्या पूर्वानं पूर्वलक्षमित्यर्थः ।
२०
********
आ. नि.
* सामायिक* निर्युक्तिः
额
निर्गमद्वारे
श्रीऋषभस्वामि
* वक्तव्यता
तीर्थकृतां
* पर्यायादि ।
गाथा
२७१-२७६
१६२