________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१६१
तीर्थद्वारमाह - तित्थं चाउवन्नो संघो सो पढमए समवसरणे । उप्पन्नो उ जिणाणं वीरजिणिंदस्स बिइयंमि ।।२६५।। केवलोत्पत्त्यनन्तरं समवसरणापेक्षया मध्यमायां नगर्यां द्वितीये समवसरणे श्रीवीरस्य सङ्घ उत्पन्नः ।।२६५ ।। गणद्वारमाह - 'चुलसीडू, पंचनउई, 'बिउत्तरं 'सोलसुत्तर, सयं च । सत्तहियं पणनउई तेणउई 'अट्टसीई य ।।२६६।। । "इक्कासीई "छावत्तरी य "छासहि "सत्तवन्ना य । "पना “तेयालीसा "छत्तीसा चेव "पणतीसा ।।२६७।। "तित्तीस "अट्ठवीसा “अट्ठारस चेव तहय "सत्तरस । "इक्कारस दस "नवगं गणाण माणं जिणिदाणं ।।२६८।। स्पष्टाः । नवरं एकवाचनाचारक्रियास्थानां समुदायो गणः ।।२६६-२६७-२६८ ।। गणधरद्वारमाह - एक्कारस उ गणहरा जिणस्स वीरस्स सेसगाणं तु । जावईया जस्स गणा तावईया गणहरा तस्स ।।२६९।। द्वादशाङ्गीसूत्रकृतो गणधराः । शेषं स्पष्टम् ।।२६९ ।। धर्मोपदेशकद्वारमाह - धम्मोवाओ पवयणमहवा पुव्वाई देसया तस्स । सव्वजिणाण गणहरा चउदसपुव्वी य जे जस्स ।।२७०।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता तीर्थकृतां परिवारः ।
गाथा२६५-२७०
藥藥藥藥
१६१