SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ क आवश्यकनियुक्तिः श्रीतिलकाचार्यलधुवृत्तिः १५६ पासो अरिट्ठनेमी सेयंसो सुमइ मल्लिनाहो उ । पुवन्हे निक्खंता सेसा पुण पच्छिमन्हंमि ।।२३२।। स्पष्टा ।।२३२।। ग्राम्याचारद्वारमाह - गामायारा विसया निसेविया ते कुमारवज्जेहिं । गामनगराइएसुवि केसु विहारो भवे कस्स ?।।२३३।। आ. नि. ग्राम्याचारा विषया उच्यन्ते निसेवितास्ते कुमारवर्जस्तीर्थकृद्भिः । ग्रामनगरादिषु वा केषु विहारो भवेत् कस्य ?।।२३३।। * सामायिक नियुक्तिः तदेवाह - निर्गमद्वारे मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभी नेमी पासो वीरो य अणारिएसुंपि ।।२३४।। * श्रीऋषभस्वामि'मुणओ' मुनयस्तीर्थङ्कराः 'खित्तारिएसु' आर्यक्षेत्रेषु । 'विहरिंसु' व्यहार्षुः । शेषं स्पष्टम् ।।२३४।। परिषहद्वारमाह, वक्तव्यता। उइया परिषहा सिं पराइया ते य जिणवरिंदेहिं । नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ।।२३५।। गाथाउदिताः परिषहाः अमीषाम्, पराजितास्ते च जिनवरेन्द्रैः । उत्तरार्द्ध जीवोपलम्भद्वारमुक्तम् ।।२३५ ।। श्रुतोपलम्भद्वारमाह - २३२-२३७ पढमस्स बारसंग सेसाणिक्कारसंगसुयलंभो (पूर्वभवे) । पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ।।२३६।। १५६ पञ्चक्खाणमिणं संजमो उ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो य सव्वेसिं ।।२३७ ।। 藥華藥業樂業準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy