________________
क
आवश्यकनियुक्तिः श्रीतिलकाचार्यलधुवृत्तिः
१५६
पासो अरिट्ठनेमी सेयंसो सुमइ मल्लिनाहो उ । पुवन्हे निक्खंता सेसा पुण पच्छिमन्हंमि ।।२३२।। स्पष्टा ।।२३२।। ग्राम्याचारद्वारमाह - गामायारा विसया निसेविया ते कुमारवज्जेहिं । गामनगराइएसुवि केसु विहारो भवे कस्स ?।।२३३।।
आ. नि. ग्राम्याचारा विषया उच्यन्ते निसेवितास्ते कुमारवर्जस्तीर्थकृद्भिः । ग्रामनगरादिषु वा केषु विहारो भवेत् कस्य ?।।२३३।। *
सामायिक
नियुक्तिः तदेवाह -
निर्गमद्वारे मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभी नेमी पासो वीरो य अणारिएसुंपि ।।२३४।।
* श्रीऋषभस्वामि'मुणओ' मुनयस्तीर्थङ्कराः 'खित्तारिएसु' आर्यक्षेत्रेषु । 'विहरिंसु' व्यहार्षुः । शेषं स्पष्टम् ।।२३४।। परिषहद्वारमाह,
वक्तव्यता। उइया परिषहा सिं पराइया ते य जिणवरिंदेहिं । नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ।।२३५।।
गाथाउदिताः परिषहाः अमीषाम्, पराजितास्ते च जिनवरेन्द्रैः । उत्तरार्द्ध जीवोपलम्भद्वारमुक्तम् ।।२३५ ।। श्रुतोपलम्भद्वारमाह -
२३२-२३७ पढमस्स बारसंग सेसाणिक्कारसंगसुयलंभो (पूर्वभवे) । पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ।।२३६।।
१५६ पञ्चक्खाणमिणं संजमो उ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो य सव्वेसिं ।।२३७ ।।
藥華藥業樂業準準準準準準