________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१५५
आ. नि.
स्पष्टा ।।२२६।। उपधिद्वारमाह - सव्वेवि एगदूसेण निग्गया जिणवरा चउव्वीसं । न य नाम अनलिंगे नो गिहिलिंगे कुलिंगे वा ।।२२७।।
सर्वेऽप्येकदूष्येण एकवस्त्रेण निर्गता निःक्रा[ष्क्रान्ता जिनवराश्चतुर्विंशतिरपि । एष स्वयमुपधिरासेवितः शिष्याणां च योऽनुज्ञातः स * * प्रस्तावे वक्ष्यते । उत्तरार्धे लिङ्गद्वारं सर्वेऽपि तीर्थकृतस्तीर्थङ्करलिङ्गे नि:क्राष्क्रिान्ता: । न च नैव, नामेति प्रसिद्धौ, अन्यलिङ्गे, साधुलिङ्गे *
सामायिक*नो गृहिलिङ्गे कुलिङ्गे तापसादिलिङ्गे वा ।।२२७ ।। कः केन तपसा निःक्राष्क्रिान्त इत्याह -
नियुक्तिः
निर्गमद्वारे सुमइत्थ निञ्चभत्तेण निग्गओ वासुपुजो जिणो चउत्थेण । पासो मल्लीवि य अट्ठमेण सेसा उ छटेणं ।।२२८।।
श्रीऋषभस्वामिसुमतिरत्र नित्यभक्तेन एकाशनेन निर्गतो निः[ष्क्रा]क्रान्तः । शेषं स्पष्टम् ।।२२८।। कः कुत्र निःक्रा[ष्क्रान्त इत्येतद्वारानुगममाह- वक्तव्यता । उसभो य विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ।।२२९ ।।
गाथा
२२७-२३१ उसभो सिद्धत्थवणंमि वासुपुज्जो विहारगेहंमि । धम्मो य वप्पगाए नीलगुहाए उ मुणिनामा ।।२३०।। आसमपयंमि पासो वीरजिणिंदो य नायसंडंमि । अवसेसा निक्खंता सहसंबवणंमि उज्जाणे ।।२३१।।
१५५ स्पष्टा नवरं विहारगेहवप्रकानीलगुहा चेत्येतान्यप्युद्यानानि ज्ञेयानि ।।२२९-२३१।। तथा कः पूर्वाह्नेऽपराह्ने वा निःक्रा[ष्क्रान्त इत्याह -