________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१५४
*****
**************
राज्यादित्यजनमपि त्याग एव स च ततो भवति । अतस्तद्भावमाह -
वीरं अरिट्ठनेमिं पास मल्लिं च वासुपूज्जं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ।। २२१ । रायकुलेऽवि जाया विसुद्धवंसेसु खत्तियकुलेसु । न य इत्थियाभिसेया कुमारवासंमि पव्वइया ।। २२२ ।। संती कुंथू य अरो अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा मंडलिया आसि रायाणो ।। २२३ ।। एतास्तिस्रोऽपि स्पष्टाः । सर्वेऽपि तीर्थकृतो राज्यसम्पदं च परित्यज्य प्राव्राजिषुः । गतं परित्यागद्वारम् ।।२२१-२२२ - २२३ । । प्रत्येकद्वारमाह -
एगो भयवं वीरो पासो मल्ली य तिहिं तिहिं सएहिं । भयवं पि वासुपूज्जो छहिं पुरिससएहिं निक्खंतो ।। २२४ ।। गाणं भोआणं यन्त्राणं च खत्तियाणं च । चउहिं सहस्सेहुसभो सेसा उ सहस्सपरिवारा ।। २२५ ।।
स्पष्टे ।।२२४-२२५ ।। कः कस्मिन्वयसि निःक्रा[ष्क्रान्त इत्यत्रैव प्रसङ्गागतमाह -
वीरो अरिट्ठमी पासो मल्ली य वासुपूज्जो य । पढमवए पव्वइया सेसा पुण पच्छिमवयंमि ।। २२६ ।।
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीऋषभस्वामि
वक्तव्यता ।
गाथा२२१-२२६
१५४