________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१५३
सुवर्णमौक्तिकहस्त्यश्वरूप्यदानप्रकारा यत्र तद्बहुविधिकम् । सुरा व्यन्तरज्योतिष्कवैमानिकाः, असुरा भुवनपतयः । भामाशब्देन यथा * सत्यभामा तथा देवशब्देन वासुदेवा बलदेवाः । दानवास्तद्वध्याः प्रतिवासुदेवाः नरेन्द्राश्चक्रवर्तिनः, तैर्महितास्तेषां निःक्रष्क्रिमणे प्रव्रजने * २१८-२१९ ।। सर्वसङ्ख्यया संवत्सरेण किं दत्तमित्याह -
आ. नि. तिनेव य कोडिसया अट्ठासीइंच हंति कोडीओ । असियं च सयसहस्सा एवं संवच्छरे दिनं ।।२२०।।
सामायिकएकदिनदानं षष्ट्यधिकैस्त्रिभिः शतैर्गुणितं यथोक्तं भवति (३८८८००००००) ।।२२०॥
नियुक्तिः
निर्गमद्वारे ।। इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रथमा वरवरिका समाप्ता ।।
श्रीऋषभस्वामिसंवत्सरदानम् । गाथा-२२०
**********
१५३