SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १५३ सुवर्णमौक्तिकहस्त्यश्वरूप्यदानप्रकारा यत्र तद्बहुविधिकम् । सुरा व्यन्तरज्योतिष्कवैमानिकाः, असुरा भुवनपतयः । भामाशब्देन यथा * सत्यभामा तथा देवशब्देन वासुदेवा बलदेवाः । दानवास्तद्वध्याः प्रतिवासुदेवाः नरेन्द्राश्चक्रवर्तिनः, तैर्महितास्तेषां निःक्रष्क्रिमणे प्रव्रजने * २१८-२१९ ।। सर्वसङ्ख्यया संवत्सरेण किं दत्तमित्याह - आ. नि. तिनेव य कोडिसया अट्ठासीइंच हंति कोडीओ । असियं च सयसहस्सा एवं संवच्छरे दिनं ।।२२०।। सामायिकएकदिनदानं षष्ट्यधिकैस्त्रिभिः शतैर्गुणितं यथोक्तं भवति (३८८८००००००) ।।२२०॥ नियुक्तिः निर्गमद्वारे ।। इति श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रथमा वरवरिका समाप्ता ।। श्रीऋषभस्वामिसंवत्सरदानम् । गाथा-२२० ********** १५३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy