SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १५२ ***** • एगा हिरनकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरासाओ ।। २१७ ।। पूर्वार्धं स्पष्टम् । 'सूरोदयादि' सूरोदयादारभ्य दीयते 'यावत्प्रातराशनं' प्रातराशः कल्यवर्त्तकालस्तं यावत् । । २१७ ।। क्व कथं वा दीयत इत्याह - आ. नि. सामायिक संघाडगतियचउक्कचचरचउमुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झयारेसु । । २१८ ।। निर्युक्तिः वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ।। २९९ ।। निर्गमद्वारे शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं महापथो राजमार्गः एषां द्वन्द्वः ते च ते पथाश्च "शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुख- * श्रीॠषभस्वामिमहापथपथास्तेषु पुरवराणां द्वारेषु प्रतोलीषु रथ्या रथवर्त्तिनी तस्या मुखं प्रवेशः मध्यकारो मध्यभागस्तेषु । वरवरिका घोष्यते, 'वैरण संवत्सरदानम् । ईप्सायां चुरादीनां विकल्पेन तत्त्वादनिनन्तपक्षे 'वर वर' इति वादो यस्यां घोषणायां सा वरवरा सैव वरवरिका । 'किमिच्छितं दीयते बहुविधिकं' इच्छा सञ्जाता यत्र तदिच्छितम्, किं विषयं इच्छितं किमिच्छितम्, इच्छानुरूपमित्यर्थः, बहवो विधयः * २१७-२१९ गाथा १५२ • कल्यवर्त्तः प्रातर्भोजनम् । * शृङ्गाटकं शृङ्गाटकाकृतिस्थानम्, त्रिकोणं स्थानं वा दिक्षु पन्थानो निस्सरन्ति + + धातोर्विकल्पेन चुरादित्वात् णिनहितत्वे पक्षे इत्यर्थः । ***** * त्रिकं, चतुष्कं +, चत्वरं बहुरथ्यापातस्थानं चतुर्मुखं यस्मात् चतसृष्वपि *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy