________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
१५२
*****
•
एगा हिरनकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरासाओ ।। २१७ ।। पूर्वार्धं स्पष्टम् । 'सूरोदयादि' सूरोदयादारभ्य दीयते 'यावत्प्रातराशनं' प्रातराशः कल्यवर्त्तकालस्तं यावत् । । २१७ ।। क्व कथं वा दीयत इत्याह -
आ. नि. सामायिक
संघाडगतियचउक्कचचरचउमुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झयारेसु । । २१८ ।।
निर्युक्तिः
वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ।। २९९ ।।
निर्गमद्वारे
शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं महापथो राजमार्गः एषां द्वन्द्वः ते च ते पथाश्च "शृङ्गाटकत्रिकचतुष्कचत्वरचतुर्मुख- * श्रीॠषभस्वामिमहापथपथास्तेषु पुरवराणां द्वारेषु प्रतोलीषु रथ्या रथवर्त्तिनी तस्या मुखं प्रवेशः मध्यकारो मध्यभागस्तेषु । वरवरिका घोष्यते, 'वैरण संवत्सरदानम् । ईप्सायां चुरादीनां विकल्पेन तत्त्वादनिनन्तपक्षे 'वर वर' इति वादो यस्यां घोषणायां सा वरवरा सैव वरवरिका । 'किमिच्छितं दीयते बहुविधिकं' इच्छा सञ्जाता यत्र तदिच्छितम्, किं विषयं इच्छितं किमिच्छितम्, इच्छानुरूपमित्यर्थः, बहवो विधयः * २१७-२१९
गाथा
१५२
• कल्यवर्त्तः प्रातर्भोजनम् । * शृङ्गाटकं शृङ्गाटकाकृतिस्थानम्, त्रिकोणं स्थानं वा दिक्षु पन्थानो निस्सरन्ति + + धातोर्विकल्पेन चुरादित्वात् णिनहितत्वे पक्षे इत्यर्थः ।
*****
*
त्रिकं, चतुष्कं +, चत्वरं बहुरथ्यापातस्थानं चतुर्मुखं यस्मात् चतसृष्वपि
*****