SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १५१ सणंकुमारमाहिंदाणं कप्पाणं हिट्ठा बंभलोए कप्पे रिटे विमाणपत्थडे । इत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठकन्हराईओ पन्नत्ताओ' । एताश्च स्वभावतोऽत्यन्तकृष्णाश्च वर्तन्ते ।।२१४।। एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सबजगजीवहियं भयवं तित्थं पवत्तेहि ।।२१५।। उक्तार्था ।।२१५ ।। परित्यागद्वारमाह - व्रतकालं ततः स्वामी विज्ञायावधिसंविदा । राज्यं ज्येष्ठाय पुत्राय भरताय वितीर्णवान् ।।३७०।। तदेव यत्प्रतापार्कतेजसातङ्कवेधसा । तप्ताङ्गै राजभिः सर्वैर्भेजे यश्चरणाम्बुजम् ।।३७१।। चतस्रोऽपि दिशस्तस्य जाता: कान्ता इति स्फुटम् । स्वयशोजादराच्छादावच्छदं तासु यद्ददौ ।।३७२।। अदात्तक्षशिलां बाहुबलिने बलशालिने । अङ्गवङ्गादिदेशांश्चान्येषामङ्गभुवां जिनः ।।३७३।। संवच्छरेण होही अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तई पुव्वसूरंमि ।।२१६।। ततोऽर्थसंप्रदानं प्रवर्त्तते 'पूर्वसूरे' पुर्वाह्ने ।।२१६ ।। कियत्प्रतिदिनं दीयत इत्याह - • स्वस्य यशः स्वयशः, तस्मात् जातः य आदरः स्वयशोजादरः स एव आच्छादः - वस्त्रम्, तेनाच्छादेनावच्छदं-प्रावरणम्, तम् । * तासु दिक्षु । + अङ्गभूः पुत्रः तेषाम् । ********* आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिपरित्यागद्वारम् । गाथा२१५-२१६ ************ १५१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy