________________
*
आवश्यक
नियुक्तिः
**********
श्रीतिलकाचार्यलघुवृत्तिः
१५०
एतञ्च प्रतिद्वारव्याख्यानेनैव व्याख्यास्यते ॥२०९-२१०-२११।। तत्रादौ समासव्याख्यारूपं गाथाद्वयमाह - सव्वेऽवि सयंबुद्धा लोगंतियबोहिया य जीयंति । सव्वेसिं परिञ्चाओ संवच्छरियं महादाणं ।।२१२।। रज्जाइयाओऽवि य पत्तेय को व कित्तियसम्मग्गो । को कस्सुवही को वाऽणुनाओ केण सीसाणं ।।२१३।।
आ. नि. सर्वेऽपि स्वयम्बुद्धाः लोकान्तिकबोधिताश्च 'जीतमिति स्थितिरेषा यथा उत्थातुकामे प्रभौ प्रतीहारो वक्ति देवपादोऽवधार्यतामिति । सामायिकएवमर्हतां व्रतकाले व्रतमादातुकामानां लोकान्तिकदेवा आगत्य वदन्ति, भगवन्तस्तीर्थं प्रवर्त्तयतेति, ईदृशं लोकान्तिकसम्बोधनम् । नियुक्तिः * सर्वेषामपि परित्यागः सांवत्सरिक महादानं तथा राज्यादित्यागोऽपि च परित्याग एव । 'प्रत्येकमि'त्येकैकः, को वा 'कियत्समग्रः' * निर्गमद्वारे कियत्समेतः प्राव्राजीत् । क: कस्योपधि: को वाऽसावनुज्ञातः केन शिष्याणाम् ।।२१२-२१३।। अथाद्यद्वारप्रपञ्चार्थमाह - *श्रीऋषभस्वामि
सारस्सय माइया वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिया चेव रिट्ठा य ।।२१४।। सारस्वताः, आदित्याः, 'वह्नीवरुणायत्ति' आर्षत्वाद् वकारलोपे वयरुणाश्च गर्दतोयाश्च तुषिता अव्याबाधा: अनयश्चैव रिष्ठाश्च ।*
गाथा-२१२
२१४ *ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिवासिनः । उक्तं च भगवत्यां 'कहिणं भंते अट्ठकन्हराईओ पन्नत्ताओ । गोयमा ! उप्पिं *
१५० *. अग्नयः - एत एव संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते ।
**********
(****