SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १४९ 'खेलापनं' उत्कृष्टादि गिलगेलिकाकरणेन हासनादि, 'बालक्रीडापनं' 'सेण्टितादि' अस्य देश्यत्वात् भुवनध्वनितादि, किङ्किण्यादिरुतं वा खेलापनम् । 'पुच्छा पुण किं कहं कज्जं किं क्रियतां वा मा वा कथं वा क्रियताम् । भा. अव निमित्ताणं सुहसइयाइ सुहदुक्खपुच्छा वा । इचेवमाइ सव्वं उप्पन्नं उसभकालम्मि ।। २९ ।। किमेष भो भविष्यतीत्यादि प्रश्नः । 'सुहसइयाइ' सुखशयितादि । भा. किंचिच भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा उ देसियाइं सव्वकलासिप्पकम्माई ।। ३० ।। तथाउसभचरियाहिगारे सव्वेसिं जिणवराण सामन्त्रं । संबोहणाइ वुत्तुं वुच्छं पत्तेयमुसभस्स ।। २०८ ।। ऋषभचरिताधिकारे सर्वेषां जिनवराणां सामान्यं सम्बोधनादि, आदिशब्दात्परित्यागादि 'वक्तुं' कथयितुं 'प्रत्येकं' सम्बोधनादीनि सर्वाणि, ऋषभस्य वक्ष्येऽहं नियुक्तिकारः ।। २०८ ।। अत्रार्थे द्वारगाथात्रयमाह - बोहण परिचाए पत्तेयं "उवहिंमि य । "अन्नलिंगे कुलिंगे य गामायार परीसहे । । २०९ ।। 'जीवोवलंभ 'सुयलंभे "पचक्खाणे य " संजमे । "छउमत्थ "तवोकम्मे " उप्पयानाण " संग ।। २१० ।। तित्थं गणो गणहरा धम्मोवायस्स देसया । *परियाय अंतकिरिया कस्स केण तवेण वा ।। २११ ।। आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामिसंबोधनादि। गाथा २०८-२११ भा. गाथा २९-३० १४९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy