SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ******** * १४८ आवश्यक- भा. तं दट्टण पयत्तोऽलंकारेउं जणोऽवि सेसोऽवि । विहिणा चूलाकम्मं बालाणं चोलयं नाम ।।२२।। आ. नि. नियुक्तिः * भा. उवणयणं तु कलाणं गुरुमूले साहुणो ततो धम्मं । घित्तुं हवंति सड्डा केई दिक्खं पवजंति ।।२३।। * सामायिकश्रीतिलका नियुक्तिः चार्यलघुवृत्तिः 'उपनयनं' बालानामुपाध्यायसमीपे प्रापणम्, 'कलानां' कलाग्रहणनिमित्तम्, अथवा गुरुमूले नयनं ततः साधूनां धर्म गृहीत्वा केचिद्भवन्ति * निर्गमद्वारे * श्राद्धाः केचिद्दीक्षां प्रपद्यन्ते । श्रीऋषभस्वामिभा. दटुं कयं विवाहं जिणस्स लोओऽवि काउमारद्धो । गुरुदत्तिया उ कना परिणिजंति तओ पायं ।।२४।। * राज्यद्वारम् । भा. दत्तिव्व दाणमुसभं दितं दटुं जणंमिवि पवत्तं । जिणभिक्खादाणंपिव दटुं भिक्खा पवित्ताया ॥२५।। शिल्पादि द्वाराणि । भा. मडयं मयस्स देहो तं मरुदेवीइ पढमसिद्धत्ति । देवेहिं पुरा महियं झावणया अग्गिसक्कारो ।।२६।। गाथा-२०७ भा. सो जिणदेहाईणं देवेहिं कओ चियासु थूभा य । सद्दो य रुन्नसद्दो लोगो वि तओ तहा पकओ ॥२७।। * भा. गाथा - भा. 'खेलावणमुक्किट्ठाइ बालकीलावणं च सेंटाई । इंखिणियाइरुयं वा पुच्छा पुण किं कहं कजं ।।२८।। २२-२८ १४८ १. 'पवत्ताय' - छ प. प. प. । २. 'छेलावण' - ल, प, । ३. 'पुच्छावणं' ल ल ख । ************ 藥華藥華藥華藥華藥被 XXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy